SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते बलदेव-वासुदेववाणओ। [सू० १५८महारयणविहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजितरहा हल-मुसल-कणगपाणी संख-चक्क-गय-सत्ति-गंदगधरा पवरुज्जलसुकंतविमलगोत्थुभतिरीडधारी कुंडलढजोवियाणणा पुंडरीयणयणा एकावलिकंठलइतवच्छा 'सिरि वच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुमसुरचितपलंबसोभंतकंतविकसंतचित्त५ वरमालरइयवच्छा अट्ठसयविभत्तलक्खणपसत्थसुंदरविरतियंगमंगा मत्तगयवरिंद ललियविक्कमविलसियगती सारतनवथणियमधुरगंभीरकोंचनिग्घोसदुंदुभिसरा कडिसुत्तगनीलपीयकोसेजवाससा पवरदित्ततेया नरसीहा नरवती नरिंदा नरवसहा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्पमाणा नीलग-पीतगवसणा दुवे दुवे रामकेसवा भायरो होत्था, तंजहा "तिविट्ठ य जाव कण्हे ॥१२७॥ अयले वि० जाव रोमे यावि अपच्छिमे ॥१२८॥ एतेसि णं णवण्डं बलदेव-वासुदेवाणं पुव्वभविया नैव नामधेजा होत्था, तंजहा "विस्सभूती पव्वयए धणदत्त समुदत्त सेवाले । पियमित ललियमिते पुणवसू गंगदत्ते य॥१२९ ॥ १. महारणविहाडगा अटीपा०। “पाठान्तरेण तु महारणविघटकाः"-अटी०॥ २. सुंकत' जे०। सुकंत? हे २ मु.। "सुकान्तः कान्तियोगात्, पाठान्तरे सुकृतः सुपरिकर्मितत्वात्" -अटी०॥ ३. उज्जोइया मु०॥ ४. “श्रीवृक्षाभिधानं सुष्ठु लाञ्छनं..."येषां ते श्रीवृक्षलाञ्छनाः”-अटी०॥ ५. °मरचित हे २ मु०। “कुसुमानि, तैः सुरचिता कृता या प्रलम्बा आप्रपदीना..."माला'"वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमान कान्तविकसचित्रवरमालारचितवक्षसः”–अटी०॥ ६. विततियं जे०। विरइयं मु०॥ ७. तिविट्ठ जाव कण्हे अयले जाव मु.। “तिविट्ठ य, यावत्करणात् दुविट्ट य सयंभु पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥ त्ति। अयले विजये भहे सुप्पभे य सुदंसणे। आनंदे नंदणे पउमे रामे आवि अपच्छिमे(य पच्छिमे-अटीखं०)॥ त्ति"-अटी.। “तिविट्ठ अ दुविठ्ठ सयंभु पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥४०॥ अयले विजए भद्दे सुप्पभे अ सुदंसणे। आणंदे गंदणे पउमे रामे आवि अपच्छिमे ॥४१॥” इति आवश्यकमूलभाष्ये गाथाद्वयमिदं वर्तते ॥ ८. अयले य जाव हे १ ला२॥ ९. रामे या भपच्छिमे जे० ख० हे १ ला१, २॥ १०. नव २ णाम जे०। एवं च जे० अनुसारेण नव नव णामधेजा इति पाठः॥ ११. आवश्यकमूलभाष्येऽपि एताः सप्त गाथा दृश्यन्ते ॥ १२. दत्ते य सेवाले हे । दत्त इसिवाले मु०॥ १३. मित्ते खं० हे१, २ ला२॥ १४. ध्वसुगंग खं० हे १ लार । व्वसूय गंग हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy