SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० २७८ - [बीओ उद्देसओ २७८. चत्तारि पडिसंलीणा पन्नत्ता, तंजहा-कोधपडिसलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसंलीणे। चत्तारि अपडिसंलीणा पन्नत्ता, तंजहाकोधअपडिसंलीणे जाव लोभअपडिसलीणे। __ चत्तारि पडिसलीणा पन्नत्ता, तंजहा–मणपडिसलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसलीणे। चत्तारि अपडिसंलीणा पन्नत्ता, तंजहामणअपडिसंलीणे जाव इंदियअपडिसंलीणे ४। ' २७९. चत्तारि पुरिसंजाता पन्नत्ता, तंजहा–दीणे णाममेगे दीणे, दीणे णाममेगे अदीणे, अदीणे णाममेगे दीणे, अदीणे णाममेगे अदीणे १। चंतारि पुरिसजाता पन्नत्ता, तंजहा–दीणे णाममेगे दीणपरिणते, दीणे णामं एगे अदीणपरिणते, अदीणे णाम एगे दीणपरिणते, अदीणे णाममेगे अदीणपरिणते २। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणरूवे, ह [४], ३। एवं दीणमणे ४, दीणसंकप्पे ५, दीणपन्ने ६, दीणदिट्ठी ७, १५ दीणसीलाचारे ८, दीणववहारे ९। ___ चत्तारि पुरिसजाया पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण परक्कमे], ह्व [४], १० । एवं सव्वेसिं चउभंगो भाणितव्वो। चत्तारि पुरिसजाता पन्नता, तंजहा–दीणे णाममेगे दीणवित्ती ४,११ । एवं दीणजाती १२, दीणभासी १३, दीणोभासी १४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणेसेवी, ह [४] १५ । एवं दीणे णाममेगे दीणपरियाए ह [=४], १६ । एवं दीणे णाममेगे दीणपरियाले ह्व [४], १७। सव्वत्थ चउभंगो। १. चत्तारित्थीओक० विना ॥ २. सज्जाया क० । एवमप्रेऽपि सर्वत्र ॥ ३. 'दीणे णाममेगे दीणरूवे १, दीणे णाममेगे अदीणरूवे २, अदीणे णाममेगे दीणरूवे ३, अदीणे णाममेगे अदीणरूवे ४' इति भङ्गचतुष्टयं ह ४] इति पदेन ज्ञेयम्। अनया रीत्या अप्रेऽपि भङ्गचतुष्टयमायोज्यम्॥ ४. एवं नास्तिक०॥५. परिताते पा० ला०। परियाते जे०॥"दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणो यस्य स दीनपर्यायः"-अटी०॥ ६. एवं नास्ति मु०॥ ७. "दीनपरियाले त्ति दीनः परिवारो यस्य स तथा"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy