SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ २७७] पढमो उद्देसओ। १०७ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि. अग्गमहिसीओ पन्नत्ताओ, तंजहा–रोहिणी मयणा चित्ता सोमा। एवं जाव वेसमणस्स। .. ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा–पुढवी राती रयणी विजू । एवं जाव वरुणस्स। २७४. चत्तारि गोरसविगतीओ पन्नत्ताओ, तंजहा-खीरं दहिं सोप्पं णवणीतं । चत्तारि सिणेहविगतीओ पन्नत्ताओ, तंजहा–तेलं घयं वसा णवणीतं । चत्तारि महाँविगतीओ पन्नत्ताओ, तंजहा—महुँ मंसं मजं णवणीतं । २७५. चत्तारि कूडागारा पन्नत्ता, तंजहा—गुत्ते णामं एगे गुत्ते, गुत्ते णामं एगे अगुत्ते, अगुत्ते णामं एगे गुत्ते, अगुत्ते णाम एगे अगुत्ते । एवामेव १० चत्तारि पुरिसँजाता पन्नत्ता, तंजहा-गुत्ते णाममेगे गुत्ते ४ ।। चत्तारि कूडागारसालाओ पन्नत्ताओ, तंजहा-गुत्ता णाममेगा गुत्तदुवारा, गुत्ता णाममेगा अगुत्तदुवारा, अंगुत्ता णाममेगा गुत्तदुवारा, अंगुत्ता णाममेगा अगुत्तदुवारा । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंज़हा-गुत्ता नाममेगा गुतिंदिता, गुत्ता णाममेगा अगुतिंदिता ४। २७६. चैउव्विहा ओगाहणा पन्नत्ता, तंजहा–दव्योगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा। - २७७. चत्तारि पन्नत्तीओ अंगबाहिरियातो पन्नत्ताओ, तंजहा-चंदपन्नत्ती सूरपन्नत्ती "जबूदीवपन्नत्ती दीवसागरपन्नत्ती। ॥चउट्ठाणस्स पढमो उद्देसओ॥ २० १, ४, ५. वीतीओ पा०॥ २. सप्पि पा०॥ ३. “स्नेहरूपा विकृतयः स्नेहविकृतयः,... "महाविकृतयो महारसत्वेन महाविकारकारित्वात्"-अटी०॥ ६. महुँ मजं मंसं णवणीतं क०॥ ७. सजाता पा० ला० क० ॥ ८. 'गुत्ते णाममेगे अगुत्ते २, अगुत्ते णाममेगे गुत्ते ३. अगुत्ते णाममेगे अगुत्ते ४।' इति शेषभनत्रयं ४ अङ्केनात्र ज्ञेयम् ॥ ९. अगुत्तदुवारा नाम एगा पा०॥ १०. अगुत्ता णाम पामू०, अगुत्तदुवारा णाम° पासं०॥ ११. चत्तारिस्थीमो क. विना ॥ १२. 'अगुत्ता णाममेगा गुतिंदिता ३, अगुत्ता णामलेगा अगुत्तिदिता ४' इति शेषभनद्वयं ४ अङ्केनात्र ज्ञेयम्॥ १३. चउविहा मु०॥ १४. जंबुद्दीव° जे. मु.॥ १५. °सओ समत्तो क०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy