SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १०६ ठाणंगसुत्ते चउत्थे अज्झयणे चउहाणे [सू० २७३ - भीमस्स णं. रक्खसिंदस्स रक्खसरन्नो चत्तारि अग्गमहिसोओ पन्नत्ताओ, तंजहा-पउमा वसुमती कणगा रतणप्पभा । एवं महाभीमस्स वि। किंनरस्सणं किंनरिंदस्स चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा–वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्स वि । सप्पुरिसस्स णं किंपुरिसिंदस्स किंपुरिसरनो चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा–रोहिणी णवमिता हिरी पुप्फवती, एवं महापुरिसस्स वि। अतिकायस्स णं महोरैगिंदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहाभुयगा भुयगवती महाकच्छा फुडा एवं महाकायस्स वि। गीतरतिस्स णं गंधविदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा१० सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्स वि। चंदस्स णं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा—चंदप्पभा दोसिणाभा अचिमाली पभंकरा। एवं सूरस्स वि, णवरं सूरप्पमा दोसिणाभा अच्चिमाली पभंकरा। इंगालगस्स णं महंग्गहस्स चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा१५ विजया वेजयंती जयंती अपराजिता । एवं सव्वेसिं मंहग्गहाणं जाव भावकेउस्स। ......"चत्तारि अग्गमहिसीभो पन्नत्ताओ, तजहा-पुन्ना बहुपुत्तिया उत्तमा तारया" इति भगवतीसूत्रे १० ।५। ज्ञाताधर्म। “पूर्णा बहुपुत्रिका चोत्तमा तथा च तारका। पूर्णभद्र-माणिभद्रदेवथोर्दयिता इमाः ॥ २२५॥” इति लोकप्रकाशे क्षेत्रलोके द्वादशे सर्गे ॥ १. “ भीमस्स...''चत्तारि अग्गमहिसीओ पन्नत्ताओ तंजहा-पउमा पउमावती (वसुमतीप्र. जाताधर्म) कणगा रयणप्पभा"-भगवती०१०॥५॥ २. रतीप्पभा पा०। “किन्नरस्स ......."चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा–वडेंसा केतुमती रतिसेणा (वइरसेणाज्ञाताधर्म०) रइप्पिया"-इति भगवतीसूत्रे १०॥ ५। "वसन्तिका केतुमती रतिसेना रतिप्रिया। गदिता दयिता एताः किन्नराणामधीशयोः॥२२६॥" इति लोकप्रकाशे द्वादशे सर्गे ॥ ३. सप्पुरिसस्स...."रोहिणी नवमिया हिरी पुप्फवती" इति भगवतीसूत्रे १० ।५। "रोहिणी च नवमिका हीनाम्नी पुष्पवत्यपि। प्राणप्रिया इमाः प्रोक्ता जिनैः किम्पुरुषेन्द्रयोः ॥२२७॥" इति लोकप्रकाशे द्वादशे सर्गे॥ ४. रंगेदस्स पा० ला०॥ ५. तुलना-जीवाजीवाभिगम० ३।१। भगवती० १०॥५॥ ६. " चंद्रप्रभा १, 'दोसिणाभा' इति ज्योत्स्नाभा २, अर्चिर्माली ३, प्रभङ्करा ४” इति जीवाजीवाभिगमसूत्रवृत्तौ पृ. ३८४ । ७. "सूरप्पभा आयवाभा अचिमाली पभंकरा"-भगवती. १०।५, ज्ञाताधर्म०, जीवाजीवाभिगम० ३।१। “सूर्यप्रभा मातपाभा आर्चिाली प्रभकरा" इति मलयगिरिसूरिविरचितायां जीवाजीवाभिगमवृत्तौ पृ० ३८५॥ ८. इंगालस्स क० मु० । भगवती० १०॥५॥ ९. महागहस्स मु०॥ १०. महाग्ग° पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy