SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ • पढमो उद्देओ । २७३. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओं, तंजहा – कणगा कणगलता चित्तगुत्ता वसुंधरा । एवं जमस्स वरुणस्स वेसमणस्स । २७३] - बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्ग महिसीओ पन्नताओ, तंजहा - मित्तैगा सुभद्दा विज्जुता असणी । एवं जमस्स ५ वेसमणस्स वरुणस्स । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा - असोगा विमला सुप्पभा सुदंसणा । एवं जाव संखवालस्स । भूतानंदस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो ऋतारि १०. अग्गमहिसीओ पन्नत्ताओ, तंजहा - सुनंदा सुभद्दा सुजाता सुमणा । एवं जाव सेलवालस्स । जहा धरणस्स एवं सव्वेसिं दाहिणिंद लोगपालाणं जाँव घोसस्स । जहा भूतानंदस्स एवं जीव महाघोसस्स लोगपालाणं । कालस्स णं पिसांर्तिदस्स पिसायरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा — कमला कमलंप्पभा उप्पला सुदंसणा । एवं महाकालस्स वि । सुरुवस्स णं भूर्तिदस्स भूतरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा —रुववती बहुरूवा सुरुवा सुभगा, एवं पडिरुवस्स वि । पुण्णभेद्दस्स णं जक्खिंदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजा - पुत्ता बहुपुत्तिता उत्तमा तारंगा । एवं माणिभद्दस्स वि । " १ . इत आरभ्य गंधवि° [पृ० १०६ पं० ९] पर्यन्तमेकं पत्रं क० प्रतौ नास्ति । तुलनाभगवती सूत्रे दशमे शतके पञ्चम उद्देशके ॥ २ तुलना " वइरोयनिंदस्स वइरोयणरनो सोमरस महारन्नो...... चत्तारि, अग्गमहिसीओ पन्नताओ, तंजा - मीणगा सुभद्दा विज्जुया ( विजया - प्र० ) असंणी " इति भगवतीसूत्रे १०/५ ' चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । सोम यमश्व वरुणस्तु वैश्रमणाभिधः ॥ १६७ ॥ एषां चतस्रः प्रत्येकं दयिता नामतस्तु ताः । मीनका च सुभद्रा च विद्युदाख्या तथाशनिः ॥ १६८ ॥” इति लोकप्रकाशे क्षेत्रलीक्रे त्रयोदशे सर्गे ॥ ३. बिज्जुत्ता मु० ॥ ४. सुपभा पा० ॥ ५. दृश्यतां सू० २५७ ॥ ६-८. दृश्यतां सू २५७ ॥ ९. पिसातेंदस्स. पा० । पिसाएंदस्स ला०। पिसांइंदस्स क० मु० ॥ इत आरभ्य तुलना ज्ञातधर्मकथाङ्गसूत्रे द्वितीये श्रुतस्कन्धे पञ्चमे वर्गे ।। १०. लपभा पा० ॥ ११. पुत्ता पटुपुत्तिता पा० । "" पुन्नभहस्स १०५ Jain Education International For Private & Personal Use Only १५ २० www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy