SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ ६२२ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम नेव धम्म परियापुणाति-सुत्तं, गेय्यं, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तक, जातकं, अन्भूतधम्म, वेदल्लं। सो 'इदं दुक्ख' ति यथाभूतं नप्पजानाति...पे०...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता। सेय्यथापि सो, भिक्खवे, वलाहको नेव गज्जिता, नो वस्सिता; तथूपमाह, मिक्खवे, इमं पुग्गलं वदामि।। ५. "कथं च, भिक्खवे, पुपालो गजिता च होति वस्सिता च ? इध, भिक्खवे, एकच्चो पुपालो धम्म परियापुणाति-सुतं, गेय्यं, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तकं, जातकं, अब्भूतधर्म, वेदलं । सो "इदं दुक्खं"ति यथाभूतं पजानाति...पे०... अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो गजिता च होति वस्सिता च । सेय्यथापि सो, भिक्खवे, वलाहको गजिता च वस्सिता च; तथूपमाह, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो वलाहकूपमा पुमाला सन्तो संविजमाना लोकस्मि' ति।" इति अंगुत्तरनिकाये दुतियबलाहकसुत्ते ॥११॥२॥ पृ० १०८-१०९॥ पृ० १५५ पं० ८ चत्तारि रुक्खा...। तुला-“१. चत्तारोमे, भिक्खबे, रुक्खा। कतमे चचारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेगुपरिवारो, सारो सारपरिवारो इमे खो, भिक्खवे, चत्तारो रुक्खा। एवमेव खो, भिक्खवे, चचारो, रुक्खूपमा पुमाला सन्तो संविज्जमाना लोकस्मि। कतमे चत्तारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सारपरिवारो। २ "कथं च, भिक्खवे. पुग्गलो फेग्गु होति फेन्गुपरिवारो ? इध, भिक्खवे, एकन्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसा पिस्स होति दुस्सीला पापधम्मा। एवं खो, भिक्खवे, पुग्गलो फेग्गु होति फेगु परिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु फेग्गुपरिवारो; तथूपमाहं, मिक्खवे, इमं पुग्गलं वदामि। ३ "कथं च भिक्खवे, पुग्गलो फेगु होति सारपरिवारो १ इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसा च ख्वस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो फेगु होति सारपरिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु सारपरिवारो, तथूपमाहं, मिक्खवे, इमं पुगगलं वदामि । ४. "कयं च, भिक्खवे, पुग्गलो सारो होति फेग्गुपरिवारो ? इध, मिक्खवे, एकच्चो पुमालो सीलवा होति कल्याणधम्मो परिसा च ख्वस्स होति दुस्सीला पापधम्मा। एवं खो, भिक्खवे, पुग्गलो सारो होति फेगुपरिवारो । सेय्यथापि सो, भिक्खवे, रुक्खो, सारो फेगुपरिवारो; तथूपमाह, मिक्खवे, इमं पुग्गलं वदामि । ५. “कथं च, भिक्खवे, पुमालो सारो होति सारपरिवारो ? इध भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो; परिसा पिस्स होति सीलवती कल्याणधम्मा। एवं खो, भिक्खवे, पुगलो सारो होति सारपरिवारो । सेय्यथापि सो, भिक्खवे, रुक्खो सारो सारपरिवारो, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि ति ।" इति अंगुत्तरनिकाये ४।११।९। पृ० ११५-११६ । दृश्यतां पुग्गलपअत्ति पृ० ८१ । "१. चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो? असुरो असुरपरिवारो, असुरो देवपरिवारो, देवो असुरपरिवारो, देवो देवपरिवारो। २. "कथं च, भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसा पिस्स होति दुस्सीला पापधम्मा। एवं खो, भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो। ३. "कथं च, मिक्खवे, पुग्गलो असुरो होति देवपरिवारो। इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy