SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ बौद्धपालि त्रिपिटक तुला । ६२३ होति पापधम्मो, परिसा च ख्वस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो असुरो होति देवपरिवारो । ४. " कथं च, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो १ इध, भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसा च ख्वस्स होति दुस्सीला पापधम्मा । एवं खो, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो । ५. " कथं च, भिक्खवे, पुग्गलो देवो होति देवपरिवारो १ इध, भिक्खवे, एकच्चो पुगलो सीलवा होति कल्याणधम्मो, परिसा पिस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो देवो होति, देवपरिवारो । इमे खो भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं ति ।" इति अंगुत्तरनिकाये ४|१०|१| पृ. ९६ ॥ पृ० १५६ पं० ७ अणुसोतचारी । तुला - " चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? अनुसोतगामी पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिष्णो पारङ्गतो थले तिट्ठति ब्राह्मणो । कतमो च, भिक्खवे, अनुसोतगामी पुग्गलो? इध, भिक्खवे, एकच्चो पुगलो कामे च पटिसेवति, पापं च कम्मं करोति । अयं वुच्चति, भिक्खवे, अनुसोतगामी पुग्गलो | कतमो च, भिक्खवे, पटिसोतगामी पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो कामे च नप्पटिसेवति, पापं च कम्मं न करोति, सहा पि दुक्खेन सहा पि दोमनरसेन अस्सुमुखो पि रुदमानो परिपुण्णं परिसुद्ध ब्रह्मचरियं चरति । अयं वुच्चति, भिक्खवे, पटिसोतगामी पुग्गलो । कतमो च, भिक्खवे, ठितत्तो पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो पञ्चनं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका । अयं वुञ्चति, भिक्खवे, ठितत्तो पुग्गलो । कतमो च, भिक्खवे, पुग्गलो तिष्णो पारङ्गतो थले तिट्ठति बाह्मणो ? इध, भिक्खवे, एकच्चो पुग्गलो आसवानं खया अनासवं येतोविमुत्तिं पञ्ञाविमुति दिद्वेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पन विहरति । अयं वुच्चति, भिक्खवे, पुग्गलो तिष्णो पारङ्गतो थले तिद्वति ब्राह्मणो । इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकमि ति । ये केचि कामेसु असता जना अवीतरागा इध कामभोगिनो । पुनपुनं जातिजरूपगामि ते, तण्हाधिपन्ना अनुसोतगामिनो ॥ तस्मा हि धीरो इधुपट्ठितस्सती, कामे च पापे च असेवमानो । सहा पि दुक्खेन जय्य कामे, पटिसोतगामी ति तमाहु पुग्गलं ! यो वे किसान पहाय पञ्च, परिपुष्णसेखो अपरिहानधम्मो । तोवसिप्पत्तौ समाहितिन्द्रियो, स वे ठितत्तो ति नरो पवुच्चति ॥ परोपरा यस्स समेच्च धम्मा, विधूपिता अत्थगता न सन्ति । सवे मुनि वुसितब्रह्मचरियो, लोकन्तगू पारगतो ति वुच्चतीति ॥ " इति अंगुत्तरनिकाये ४ | १ | ५ | पृ० ७-८॥ पृ० १५७ पं० १३ णिक्कट्ठे... । तुला - " १ चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? निकटुकायो अनिकट्ठचित्तो, अनिकटुकायो निकट्ठचित्तो, अनिकटुकायो च अनिकटुचित्तो च, निकटुकायो च निकटुचित्तो च । २ " कथं च, भिक्खवे, पुग्गलो निकटुकायो होति अनिकट्ठचित्तो ? इध, भिक्खवे, एकच्चो पुग्गलो अञवनपत्थानि पन्तानि सेनासनानि पटिसेवति । सो तत्थ कामवितक्कं पि वितक्केति ब्यापादवितकं पि वितक्केति विहिंसावितक्कं पि बितक्केति । एवं खो, भिक्खवे, पुग्गलो निकटुकायो होति अनिकट्ठचित्तो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy