________________
६२४
स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् ३ "कथं च, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निकचित्तो? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो अरञ्जवनपस्थानि पन्तानि सेनासनानि पटिसेवति । सो तत्थ नेक्खम्मवितक्कं पि वितकेति अब्यापादवितक्कं पि वितकेति अविहिंसावितक पि वितकेति । एवं खो, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निकट्ठचित्तो।
४ "कथं च, भिक्खवे अनिकट्ठकायो च होति अनिकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुगलो न हेव खो अरञवनपत्थानि पन्तानि सेनासनानि पटिसेवति। सो तत्थ कामवितकं पि वितकेति ब्यापादवितकं पि वितकेति विहिंसावितकं पि वितकेति। एवं खो, भिक्खवे, पुग्गलो अनिकटकायो च होति अनिकट्ठचित्तो च।
५. "कथं च, भिक्खवे, पुग्गलो निकटकायो च होति निकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुग्गलो अरञ्जवनपत्यानि पन्तानि सेनासनानि पटिसेवति। सो तत्थ नेक्खम्मवितकं पि वितकेति अन्यापादवितक्कं पि वितक्केति अहिंसावितक्क ति वितक्केति । एवं खो, भिक्खवे, पुग्गलो निकटकायो च होति निकट्ठचित्तो च । इमे खो, भिक्खवे, पुगलो निकटकायो च होति निकटचित्तो च। इमे खो, भिक्खवे, चत्तारो पुगला सन्तो संविज्जमाना लोकस्मि ति ।" इति अंगुत्तरनिकाये ४।१६।८। पृ० १४४-१४५॥
पृ० १६२ पं० १४ चत्तारि वरगा। तुला-"सत्तिमे, भिक्खवे, उदकूपमा पुगला सन्तो संविजमाना लोकस्मि । कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो सकिं निमुगो निमुग्गो व होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा निमुजति; इध पन, भिक्खवे, एकच्चो पुमालो उम्मुजित्वा ठितो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा पतरति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा पतिगाधप्पत्तो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो।
कयं च, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गो व होति ? इध पन, भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि। एवं खो, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गो व होति । __ कयं च, भिक्खवे, पुग्गलो उम्मुज्जित्वा निमुजति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...पे०...साधु ओत्तप्पं...साधु विरियं...साधु पञ्जा कुसलेसु धम्मेसू ति । तस्स सा सद्धा नेव तिट्ठति नो वड्दति हायतियेव, तस्स सा हिरी...पे०...तस्स तं ओत्तप्पं...तस्स तं विरियं...तस्स सा पञ्ञा नेव तिहति नो वदति हायतियेव । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा निमुजति ।।
कथं च, भिक्खवे, पुग्गलो उम्मुजित्वा ठितो होति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...पे....साधु ओत्तप्पं...साधु विरियं...साधु पञआ कुसलेसु धग्मेसू ति । तस्स सा सद्धा नेव हायति नो वड्ढति ठिता होति, तस्स सा हिरी...पे०...तस्स तं ओतप्पं... तस्स तं विरियं...तस्स सा पञ्जा नेव हायति नो वडति ठिता होति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा ठितो होति । ___ कयं च, भिक्खवे, पुग्गलो उम्मुजित्वा विपस्सति विलोकेति ? इध भिक्खवे, एकच्चो पुग्गलो उम्मुन्नति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...पे....साधु ओत्तप्पं...साधु विरियं...साधु पञआ कुसलेसु धम्मेसू ति । सो तिग्ग संयोजनानं परिक्खया सोतापनो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा विपस्सति विलोकेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org