SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला | ६२५ कथं च, भिक्खवे, पुगालो उम्मुजित्वा पतरति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसले धम्मे, साधु हिरी... पे०... साधु अत्तप्पं ... साधु विरियं... साधु पञ्ञा कुसलेसु धम्मेसू ति । सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्ख सन्तकरोति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा पतरति । कथं च, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्ती होति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी... पे०... साधु ओत्तप्पं ... साधु विरियं...साधु पञ्ञा कुसले धम्मेति । सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अवत्तिम्भो तस्मा लोका । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा पतिगाधप्पत्ती होति । कथं च, भिक्खवे, पुग्गलो उम्मुजित्वा तिष्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो । इध, भिक्खवे एकच पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी... पे०... साधु ओतप्पं ... साधु विरियं... साधु पञ्ञा कुसलेसु धम्मेस् ति । सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा तिष्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो । इमे खो, भिक्खवे, सत्त उदकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं ति । " इति अंगुत्तरनिकाये ७/२/५। पृ० १५९-१६० ॥ पृ० १६२ पं० १ चत्तारि उदगा । तुला - “ १. चत्तारोमे, भिक्खवे, उदकरहदा । कतमे चत्तारो ? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो – इमे खो, भिक्खवे, चत्तारो उदकरहदा । एवमेव खो, भिक्खवे, चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि। कतमे चतारो ? उत्तानो गम्भीरोमासो, गम्भीरो उत्तानो भासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो । २. कथं च, भिक्खने, पुग्गलो उत्तानो होति गम्भीरोभासो ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं । सो' इदं दुक्खं 'ति यथाभूतं नप्पजानाति ... पे०... 'अयं दुक्ख निरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो उत्तानो होति गम्भीरोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो गम्भीरोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । ३ कथं च, भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो १ इध, भिक्खवे, एकचस्स पुग्गलस्स न पासादिकं होति अभिकन्तं पटिकन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घा टिपत्तचीवरधारणं । सो' इदं दुक्खं 'ति यथाभूतं पजानाति १०...' अयं दुक्ख निरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो गम्भीरो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । ४ कथं च, भिक्लवे, पुग्गलो उत्तानो होति उत्तानोभासो ? इध, भिक्खवे, एकच्चरस पुम्गलस्स न पासादिकं होति अभिकन्तं पटिकन्तं आलोकितं विलोकितं सम्भिञ्जितं पसारितं सङ्घा टिपत्तचीवरधारणं । सो 'इदं दुक्खं ' ति यथाभूतं नप्पजानाति ... पे०...' अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो उत्तानो होति उत्तानोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । ५. कथं च भिक्खवे, पुग्गलो गम्भीरो होति गम्भीरोभासो १ इध भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिकन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं । सो 'इदं दुक्खं ' ति यथाभूतं पजानाति ... पे०...' अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं ठा. ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy