SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १२९ ३०७] बीओ उद्देसओ। ते णं दधिमुहगपवता चउसहि जोयणसहस्साई उडूंउच्चत्तेणं, एग जोयणसंहस्सं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठाणसंठिता, दस जोयणसहस्साई विक्खंभेणं, एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा जाँव पडिरूवा। तेसि णं दधिमुहगपव्वताणं उवरि बहुसमरमणिज्जा भूमिभागा पन्नत्ता, सेसं जहेव अंजणगपव्वताणं तहेव गिरवसेसं भाणियव्वं जाव चूतवणं ५ उत्तरे पासे ॥ तत्थ णं जे से दाहिणिले अंजणगपन्वते तस्स णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीतो पण्णताओ, तंजहा–भद्दा विसाला कुमुदा पोंडरिगिणी। तातो णं णंदातो पोक्खरणीतो एक जोयणसयसहस्सं सेसं तं चेव जाव दधिमुहगपव्वता जाव वणसंडा। तत्थ णं जे से पञ्चस्थिमिल्ले अंजणगपव्वते तस्स णं चउँदिसिं चत्तारि गंदाओ पोक्खरणीओ पन्नत्ताओ, तंजहा—णंदिसेणा अमोहा गोथूमा सुदंसणा । सेसं तं चेव तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा। तत्थ णं जे से उत्तरिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि गंदातो पुक्खरणीओ पन्नताओ, तंजहा-विजया वेजयंती जयंती अपराजिता। तातो णं १५ पुक्खरिणीओ एगं जोयणसंयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धायतणा जाव वणसंडा। गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पन्नता, तंजहा--उत्तरपुरथिमिल्ले रतिकरगपन्वते, दाहिणपुरथिमिल्ले रतिकरगपव्वते, दाहिणपञ्चत्थिमिल्ले रतिकरगपव्वते, उत्तर- २० पञ्चत्थिमिल्ले रतिकरगपव्वते । तेणं रतिकरगपवता दस जोयणसयाई उडूंउच्चत्तेणं, दस गाउतसताइं उव्वेहेणं, सव्वत्थ समा, झल्लरिसंठाणसंठिता, दस जोयणसहस्साई विक्खंभेणं, एकतीसंजोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरतणामता अच्छा जाव पडिरूवा। तत्थ णं जे से उत्तरपुरथिमिल्ले रतिकरगपव्वते । १. समोवेहेणं पा०॥ २. जोतण° जे. पा०॥ ३. दृश्यतां पृ० १२६ टि. २०॥ ४. भूमीभागा पा० ला०॥ ५. दृश्यतां पृ० १२७ पं० १-पृ० १२८ पं० १३॥ ६. तातो गंदातो मु०॥ ७. दृश्यता पृ. १२८ पं० १६॥ ८. °हिसिं जे० मु०॥ ९. °सय० तं चेव जे०। स० तं चेव पामू० । सयं तं चेव पासं० ला०। १०. उत्तरपुरस्थिमिल्ले पा० ला० ॥ ११.मल्लरिसंठिता पा० ला.॥ ठा. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy