SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १२८ . ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३०७ - ... तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पंण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि चेतितथूभा पण्णत्ता । तेसि णं चेतितथूभाणं पत्तेयं पत्तेयं चउँदिसिं चत्तारि मणिपेढिताओ पन्नत्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि जिणपडिमातो सव्वरतणामईतो संपलियंकणिसन्नाओ ५ थूमाभिमुँहीओ चिट्ठति, तंजहा-रिसभा वद्धमाणा चंदाणणा वारिसेणा । तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पन्नत्ताओ। तासि णं . मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पन्नत्ता। तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढिताओ पन्नत्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि महिंदज्झया पन्नत्ता। तेसि णं महिंदज्झताणं पुरओ चत्तारि गंदातो 'पोक्खरणीओ पन्नत्ताओ। तासि णं पोक्खैरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरस्थिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, पुव्वेण असोगवणं दाहिणओ होति सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥२१॥ तत्थ णं जे से पुरथिमिले अंजणगपव्वते तस्स णं चउँदिसिं चत्तारि गंदाओ १५ पोक्खरणीओ पन्नताओ, तंजहा—णंदुत्तरा णंदा आणंदा गंदिवद्धणा । तातो णं णंदातो पोक्खरणीओ एग जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खभणं, दस जोयणसयाई उँन्वेहेणं, तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता। तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पन्नत्ता, तंजहा—पुरस्थिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं । तासि २० णं पोक्खरणीणं पत्तेयं पत्तेयं चउँदिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा पुरस्थि[ मेणं] दाहि[णेणं] पञ्च[थिमेणं] उत्तरेणं, पुन्वेण असोगवणं जाव चूयवणं उत्तरे पासे॥ तासि णं पुक्खरणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वता पन्नत्ता । १. पण्णत्ताभो नास्ति जे०॥ २. चत्तारि २ ला ५ मु०॥ ३. °हिसं पा० ला० विना॥ ४. मणिपेढियातो मु० ॥ ५. मतितो पा० ला०॥ ६. 'लितंक जे० पा० ला०॥ ७. मुहामो ला ५ मु०॥ ८. इत आरभ्य अप्पत्तितं [सू० ३१२ पृ० १३२ पं० ४] यावत् पत्रत्रयं क० मध्ये नास्ति ॥ ९. पुक्ख° मु० । एवमग्रेऽपि ॥ १०. °रिणी जे० मु०॥ मु० मध्ये प्रायः सर्वत्र °रिणी इति पाठः॥ ११. °हिर्सि मु०॥ १२. °रिणीभओ पा० ला० । °रिणीतो मु०॥ १३. तामो नंदामओ मु०॥ १४. उवे पा०। एवमग्रेऽपि ज्ञेयम् ॥ १५. दिसि पा०॥ द्दिासं मु०। १६. पुरतो दाहि जे० विना॥ १७. पुन्वेणं ला ३, ५ विना। दृश्यतां पृ० १२८ पं० १२-१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy