SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउहाणे [सू० ३०७ - तस्स णं चउदिसिमीसाणस्स 'देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा—णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाते रामरक्खियाते। तत्थ णं जे से दाहिणपुरथिमिले रतिकरगपव्वते तस्स णं चउदिसिं ५ सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि राय हाणीओ पन्नत्ताओ, तंजहा—समणा सोमणसा अच्चिमाली मणोरमा, पउमाते सिवाते सुंतीते अंजूए। तत्थ णं जे से दाहिणपञ्चत्थिमिले रतिकरगपन्वते तस्स णं चउदिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तातो चत्तारि १० राँयहाणीओ पन्नताओ, तंजहा—भूता भूतवडेंसा गोथूमा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते। तत्थ णं जे से उत्तरपञ्चत्थिमिल्ले रतिकरगपन्वते तस्स णं चउदिसिमीसाणस्स [देविंदस्स देवरन्नो] चउण्हमग्गमहिसीणं "जंबूदीवप्पमाणमेत्तात्तो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा–रयणा रतणुच्चता सव्वरतणा रतणसंचया, १५ वसूते वसुगुत्ताते वसुमित्ताते वसुंधराते। ३०८. चउविहे सच्चे पन्नत्ते, तंजहा—णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे। ३०९. आजीवियाणं चउविहे तवे पन्नत्ते, तंजहा—उँग्गतवे घोरतवे रसणिज्जहणता जिभिदियपडिसंलीणता। ३१०. चउविहे संजमे पन्नत्ते, तंजहा–मणसंजमे वतिसंजमे कायसंजमे उवकरणसंजमे । चउविधे चिताते पन्नत्ते, तंजहा–मणचियाते वतिचियाते कायचियाते उवकरणचियाते । १. देविंदस्स नास्ति जे०॥ २, ६, १०. जंबूही मु०॥ ३. णं नास्ति पा०॥ १. सतीते मु०॥ ५, ९. तत्थ णं मु०॥ ७. रातहागीयो जे० पा०॥ ८. चूता चूतवडिंसा पा० ला० । जीवाजीवाभिगमसूत्रेऽपि भूता भूतवडिंसा इत्येव पाठः। तद्वृत्तावपि [पृ० ३६५] 'भूता...... भूतावतंसा' इति व्याख्यातम्। ११. उरतवे अटीपा० । “क्वचन उर(उदार- मु०)मिति पाठः, तत्र उरं (उदारं-मु०) शोभनम् इहलोकाद्याशंसारहितत्वेनेति"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy