SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ३१२] तइओ उद्देसओ। १३१ चउबिहा अकिंचणता पन्नत्ता, तंजहा--मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवकरणअकिंचणता । ॥ 'द्वितीयोद्देशकः॥ [तइओ उद्देसओ] ३११. चत्तारि रातीओ पन्नत्ताओ, तंजहा--पव्वयराती पुढविराती ५ वालुयराती उदगराती। एवामेव चउविहे कोहे पन्नत्ते, तंजहा--पव्वतरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे । पश्वतरातिसमाणं कोहं अणुपविढे जीवे कालं करेति णेरतितेसु उववज्जति, पुढविरातिसमाणं कोहमणुपविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति १। १० चत्तारि उदगा पन्नत्ता, तंजहा—कद्दमोदए खंजणोदए वालुओए सेलोदए। एवामेव चउविहे भावे पन्नते, तंजहा—कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसँमाणे सेलोदगसमाणे। कद्दमोदगसमाणं भावमणुपविटे जीवे कालं करेति णेरतितेसु उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविढे जीवे कालं करेति देवेसु उववज्जति। ३१२. चत्तारि पक्खी पन्नत्ता, तंजहा–रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे झंतसंपन्ने वि स्वसंपन्ने वि, एगो नो रुतसंपन्ने णो रूवसंपन्ने। एवामेव चत्तारि पुरिसजाता पन्नता, तंजहारुतसंपन्ने नाममेगे णो रूवसंपन्ने [४]। चत्तारि पुरिसजाया पन्नत्ता, तंजहा—पत्तियं करेमीतेगे पत्तियं करेइ, २० पत्तियं करमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति । १. पा० मध्ये एतत्स्थाने '॥ छ । २' इति पाठः॥ २, ४, ५. °दते जे० पा० ला०॥ ३. °दते जे० । °दये पा० ॥ ६. एवमेव जे० पा० ला० ॥ ७. सामा' ला ३ ॥ ८. सामा पा० ला० ३। एवमग्रेऽपि ॥ ९. स्वसंपन्ने वि रुतसं° ला ५ विना ॥ १०. करेमीएगे पामू । करमीति एगे पासं०॥ ११,१४. अप्पतितं पा०॥ १२. अप्पपत्तियं जे. पा.॥ १३. अप्पतित्तं पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy