SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २०८ ठाणंगसुत्ते [सू० ४९४ - माई परमाउं पालतिस्संति ३, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया छैद्धणुसहस्साई उच्उच्चत्तणं पन्नत्ता, छच्च अद्धपलिओवमाइं परमाउं पालयंति ४। एवं धायइसंडदीवपुरस्थिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवड्पचत्थिमद्धे चत्तारि आलावगा। ४९४. छविहे संघयणे पन्नत्ते, तंजहा—वतिरोसभणारातसंघयणे उसमपारायसंघयणे नारायसंघयणे अद्धशारायसंघयणे खीलितासंघयणे छेवट्टसंघयणे । ४९५. छव्विहे संठाणे पन्नत्ते, तंजहा—समचउरंसे णग्गोहपरिमंडले साती खुज्जे वामणे हुंडे । ४९६. छट्ठाणा अणत्तवओ अंहिताते अँसुभाते अखमाते अनीसेसाए १० अणाणुगामितत्ताते भवंति, तंजहा—परिताते परिताले सुते तवे लाभे पूतासक्कारे । छैट्ठाणा अत्तवतो हिताते जाव आणुगामितत्ताते भवंति, तंजहा—परिताते परिताले जाव पूतासक्कारे । ४९७. छविहा जातिऑरिया मणुस्सा पन्नत्ता, तंजहा अंबट्ठा य कैलंदा, वेदेहा "वेदिगा तिता । हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ ॥४२॥ छविधा कुलारिता मणुस्सा पन्नत्ता, तंजहा-उग्गा भोगा राइन्ना इक्खागा णाता कोरव्वा। ४९८. छविधा लोगद्विती पन्नत्ता, तंजहा—आगासपतिहिते वाते, १. माउ पा०॥ २. देवकुर उत्तरकुरकुरासु कुरासु पा०। अत्र देवकुर-उत्तरकुरासु कुरासु इति ला ४ पाठः समीचीनो भाति ।। ३. छधणुस्सह मु०॥ ४. पालंति जे०। पालेंति मु०॥ ५. रातसं जे० पा० ला०॥ ६, ८. °घतणे पा० ला०॥ ७. छेवट्ट मु० । “अस्थिद्वयपर्यन्तलक्षणं सेवामत सेवामागतमिति सेवात षष्ठम्”–अटी० ॥ ९. महितताते जे० ॥ १०. असुभाते जाव अणाणु क. पा० ला०। “अशुभाय पापाय असुखाय वा दुःखाय अक्षमाय असंगतत्वाय अक्षान्त्यै वा मनिःश्रेयसाय अकल्याणाय भननुगामिकत्वाय अशुभानुबन्धाय भवन्ति"---अटी०॥ ११. परियाले क०। “परियाले त्ति परिवारः"---अटी.॥ १२. पूयसक०॥ १३. छटाणाई जे०॥१४. आयरिता जे.क.। आरिता पा० ला०॥ १५. कलंदा य वे मु.। “अंबढेत्याद्यनुष्टुप्प्रतिकृतिः”–अटी०॥ १६. वेंदि पा० । वेइंदिगातिता जे०। वेदिया इय क० ॥ १७. हारिया क० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy