SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५०१] छटुं अज्झयणं 'छट्ठाणं'। २०९ वातपंतिट्ठिए उदधी, उदधिपतिहिता पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया, जीवा कम्मपतिट्ठिया। ४९९. छहिसाओ पन्नत्ताओ, तंजहा—पातीणा पडीणा दाहिणा उँदीणा उड्ढा अधा। छहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा--पातिणाते जाव अधाते ५ १। एवमांगती २, वकंती ३, आहारे ४, वुड्डी ५, निवुडी ६, विगुव्वणा ७, गतिपरिताते ८, समुग्याते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, अजीवाभिगमे १४ । एवं पंचेंदियतिरिक्खजोणियाण वि मणुस्साण वि। ५००. छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे णातिकमति, १० तंजहा वेयण-वेयावच्चे इंरियट्ठाए य संजमट्ठाए। तह पाणवैत्तियाए छटुं पुण धम्मचिंताए ॥४३॥ छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे णातिकमति, तंजहा आतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीते । पाणिदयातवहेउं सरीरवोच्छेयणट्टाए ॥४४॥ ५०१. छहिं ठाणेहिं आता उम्मायं पाउणेज्जा, तंजहा—अरहंताणमवण्ण वदमाणे १, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २, आयरियउवझायाणमवन्नं वदमाणे ३, चाउवण्णस्स संघस्स अवन्नं वदमाणे ४, जैक्खावेसेण चेव ५, मोहणिजस्स चेव कम्मस्स उदएणं ६। २. १. °तिहिता उदधी जे० पा०॥ २. उदधी° जे० ॥ ३. भज्जीवा क० ॥ ४. उतीणा क. विना ॥ ५. पाईणाए क० मु०॥ ६. °मागतीगई जे०॥ तुलना सू० ७९, १७१, ७२० ॥ ७. 'दिततिरिक्खजोणिताण जे० पा० ला०। “एवमिति यथा छहिं दिसाहि जीवाणं गई पवत्तईत्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां पंचेंदियतिरिक्खजोणियाणं हि दिसाहिं गईत्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि"-अटी०॥ ८. छहि पा०॥ ९. वेतणवेतावञ्चे पा० मु०॥ १०. ईरि° मु०॥1. "टाते जे० पा०॥ १२. °त्तिताते पा० ला०॥ १३. ताते पा०॥१४. पाणदयातव पा० ला०। पाणावहातव जे०। “प्राणिदयातपोहेतोः"- अटी०॥ १५. °वोच्छेतयणटुताते पा० । वुच्छेयणट्टयाते जे०॥ १६. “पाठान्तरेण उम्मायपमायं ति, उन्मादः सग्रहत्वम् , स एव प्रमादः उन्मादप्रमादः, अथवा उन्मादश्च प्रमादश्च अहितप्रवृत्तिहिताप्रवृत्ती"-अटी०॥१७. झाताण° पा०॥१८.मु० ला३ विना जक्खाएसेण क० । जक्खादेसेण जे० पा०ला २.५॥ "यक्षावेशेन चैव निमित्तान्तरकुपितदेवाधिष्ठितत्वेन"-अटी०॥ ठा. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy