SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १११ २८२] बीओ उद्देसओ। पुरिसजाता पन्नता, तंजहा–संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे। मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो ।' पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो ॥१५॥ चलबहलविसमचम्मो थुलसिरो थूलएण पेएण। थूलणह-दंत-वालो हरिपिंगललोयणों मंदो ॥१६॥ तणुओ तणुतग्गीवो तणुयततो तणुयदंत-णह-वालो। भीरू तत्थुव्विग्गो तासी य भवे मिते णामं ॥१७॥ एतेसिं हत्थीणं थोव-थोवं तु जो अणुहरति हत्थी। रूवेण व.सीलेण व सो संकिन्नो ति णायव्वो ॥१८॥ भद्दो मज्जति संरए मंदो उण मज्जते वसंतम्मि। "मिओ मज्जति हेमंते संकिन्नो सव्वकालम्मि ॥१९॥ २८२. [१] चत्तारि "विकहाओ पन्नत्ताओ, तंजहा–इथिकहा भत्तकहा 'देसकहा रायकहा। ___ इत्थिकहा चउव्विहा पन्नत्ता, तंजहा-इत्थीणं जाइकहा, इत्थीणं १५ कुलकहा, इत्थीणं रूवकहा, इत्थीणं णेवैत्थकहा। भत्तकहा चउव्विहा पन्नत्ता, तंजहा–भत्तस्स ऑवावकहा, भत्तस्स णिवावकहाँ, भत्तस्स आरंभकहाँ, भत्तस्स "निट्ठाणकही। . १. नाममेगे इत्यत आरभ्य निग्गंथीण [सू० २८४ पृ० १३ पं० २] इतिपाठ्युक्तं पत्रद्वयं क. मध्ये न लभ्यते॥ २. °धम्मो जे० ॥ ३. वुल्ल जे० । थूल मु०॥ ४. मूल जे० । “स्थूलकेन पेएण त्ति पेचकेन पुच्छमूलेन युक्तः"-अटी० ॥ ५. तासी त भवे पा० ला० । वासी त भवे जे०॥ ६. थोवा थोवं जे०। थोवं थोवं ला० मु.। क० मध्ये पत्रं न विद्यते। दृश्यतां टि. १॥ ७. पा. ला ३-५ विना--जो हरति हत्थी। रूवेण मु। जो अणुहरति। रूवेण जे० ला। क० मध्ये पत्रं न विद्यते। दृश्यतां टि० १॥ ८. हथी पा० ॥ ९. सरते पा० ला०॥ १०. मिउ मु०। मिउ मिजिति जे०॥ ११. विकधामो पा०। विकहातो मु०॥ १२. देसकधा पा० ला०॥ १३. चउविहा पा०। एवमग्रेऽपि प्रायः सर्वत्र। १४. जेवग्छ जे०॥१५. भावातकहा पा० । भावाहकहा जे०।"शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवाप(आवाध-J)कथा, एतावन्तस्तत्र पक्वापक्वान्नभेदा व्यञ्जनमेदा वेति निर्वाप(निर्वाध-J)कथा, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति निष्ठानकथेति"-अटी.॥ उक्तं च–साकघयादावावो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy