SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २९९] . बीओ उद्देसओ। १२१ चत्तारि सव्वा पन्नत्ता, तंजहा—नामसव्वते ठवणसव्वए आदेससव्वते निरवसेससव्वते । २९८. माणुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पन्नत्ता, तंजहारयणे रतणुचते सव्वरयणे रतणसंचये । २९९. जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसम- ५ सुसमाते समाते चत्तारि सागरोवमकोडाकोडीओ कालो होत्था। जंबूंदीवे दीवे भरहेरवते[ सु वासेसु] ईमीए ओसप्पिणीए सैंसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कौलो हुत्था। जंबूदीवे दीवे [भैरहेरवएसु वासेसु] आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कॉलो भविस्सइ। 'जंबूदीवे दीवे देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पन्नत्ताओ, तंजहा–हेमवतेहेरन्नवते हरिवस्से रम्मगवैस्से। तत्थ णं चत्तारि वट्टवेयडपव्वता पन्नत्ता, तंजहा—सद्दावई वियडाई गंधाई मालवंतपरिताते । तत्थ णं चत्तारि देवा महिडिया जाव पलिओवमट्टितीता परिवसंति, तंजहा-साती पभासे अरुणे पउमे। जंबूदीवे दीवे महाविदेहे वासे ,उविधे पन्नत्ते, तंजहा-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । द्रव्यविषयो वा कतिशब्दः”-अटी० ॥ ११. मातृयकती पा०। “एवं मातृकापदादिष्वपि"अटी० । 'माउ[प]यकती' इत्य पे पाठोऽत्र विचारणीयः, दृश्यतां पृ० १२० टि० ७॥ १. ला. विनाआतेस जे. पा०। भाएस क. मु.। “आदेशः उपचारो व्यवहारः"अटी० ॥ २. माणुसोत्तरं पञ्च क० ॥ ३. चउहिसिं क० । चउदिसि पा०। “चउदिसिं ति...'चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति"-अटी० ॥ ४. जंबुद्दीवे मु०॥ ५. उसप्पि पा० ।। ६. हुस्था मु०॥ ७. जंबूहीये मु० ।। ८. इमीसे क.मु०॥ १. उस्सप्पि पा०ला०॥ १०. दूसमसुसमाए समाए जहण्णपए णं चत्तारि मु०॥ ११. काले पा० ला०। काले पन्नत्ते तंजहा जंबूदीवे क०॥ १२. जंबुद्दीवे मु०॥ १३. [ ] एतदन्तर्गतः पाठो मु०मध्ये एव वर्तते। १४. उसप्पि पा०॥ १५. काले पा० ला०॥ १६. हविस्सह जे० पा० ला०॥ १७. जंबुद्दीवे मु०॥ १८. एरन्न' क. जे०॥ १९. वरसे पा० ला०। वरिसे क०॥ इतः परं एवं पृ० १२३ पं०३] यावदेके तेसि [पृ. १२४ पं० ४] पर्यन्तं चाधे पत्रं क०मध्ये नास्ति। २०. °वासे मु० ला ४। वरिसे ला ३॥ २१. तस्थ णं नास्ति मु०॥ २२, २३, २४. वति जे. पा० ला०॥ २५. जंबुद्दीवे मु०॥ २६. चउग्विहे पा० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy