SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ २५७] पढमो उद्देसओ। जलकंतस्स जले जेलरते जलकंते जलप्पमे। जलप्पभस्स जले जलरते जलप्पभे जलकंते। अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती। अमितवाहणस्स तुरियगती खिप्पगती सीहविक्कमगती सीहगती। लंबस्स काले महाकाले अंजणे रिटे। पभंजणस्स काले महाकाले रिढे ५ अंजणे। . घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते। महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते । सक्कस्स सोमे जमे वरुणे वेसमणे। ईसाणस्स सोमे जमे वेसमणे वरुणे। एवं एगंतरिता जावच्चुतस्स। चउव्विहा वाउकुमारा पन्नत्ता, तंजहा-कॉले महाकाले वेलंबे पमंजणे । चउव्विहा देवा पन्नत्ता, तंजहा-भवणवासी वाणमंतरा जोतिसिया विमाणवासी। न्येव गाथायाम् , सा चेयम्-सोमे य १ कालवाले २ चित्त ३ पभ ४ तेउ ५ तह रुए चेव ६। जल तह ७ तुरियगई या ८ काले ९ आउत्त १० पढमा उ ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः। इह च पुस्तकान्तरेऽयमथों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावुदीच्येषु चतुर्थ-तृतीयाविति" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ॥ “इन्द्रौ द्वीपकुमाराणां पूर्णो वसिष्ठ इत्युभो। तप्तस्वर्णप्रभो नीलक्षोमौ सिंहाङ्कभूषणौ ॥२६३॥ रूपो रूपांशश्च रूपकान्तो रूपप्रभोऽपि च। लोकपाला अमी द्वीपकुमारचक्रवर्तिनोः ॥ २६४ ॥......अथोदधिकुमारेन्द्रौ जलकान्तजलप्रभौ। शुक्लद्युती नीलवस्त्रावश्वरूपाङ्कभूषणौ ॥२६६ ॥ जलश्च जलरूपश्च जलकान्तो जलप्रभः। लोकपालाः स्युरुदधिकुमारसुरराजयोः ॥२६७॥” इति लोकप्रकाशे [क्षेत्रलोके] त्रयोदशसर्गे॥ "दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थः, चतुर्थस्त्वितर इति"-अटी०॥ २१. रूते पा०। रूवे ला०। रूते रूतसे रूयप्पभे रूतकंते मु०॥ दृश्यतां पृ० १०० टि० २०॥ १. जलरूते ला २, ४। जलरुते ला ५। जलइते मु०॥ दृश्यतां पृ० १०० टि० २०॥ २. वेस्लमणे पा० जे०॥ ३. “एवं एकंतरिय त्ति यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोक-प्राणतेन्द्राणां तथा थन्नामानः ईशानस्य तन्नामान एव माहेन्द्र-लान्तक-सहस्राराच्यतेन्द्राणामिति"-अटी०॥ ४. वायकु पा० ला २,३॥ ५. "कालादयः पातालकलशस्वामिन इति"-अटी०॥ "एस्थ णं चत्तारि महइमहालया महापायाला पण्णत्ता....."तत्थ ण चत्तारि देवौं महिड्डिया जाव पलियोमट्ठिइया परिवसंति, तंजहा-काले महाकाले लंबे पभंजणे” इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy