SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २८. ठाणंगसुत्ने [६९३से जधानामते अजो! मते समणाणं 'निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणते अच्छत्तए अणुवाहणते भूमिसेजा फलगसेन्जा कट्ठसेना केसलोए बंभचेरवासे परघरपवेसे लद्धावल वित्तीओ पण्णताओ, एवामेव महापउमे वि अरहा समणाणं "निग्गंयाणं णग्गभावं जाव लँद्धावलद्धवित्ती ५ पण्णवेहिती। से जहाणामए अज्जो ! मए समणाणं "निग्गंथाणं आधाकैम्मिए ति वा उद्देसिते ति वा "मीसजाए ति वा अज्झोयरए ति वा पूँतिए [ति वा] कीते [ति वा] पामिचे [ति वा] अच्छेजे [ति वा] अणिसट्टे [ति वा] अभिहडे ति वा कंतारभते ति वा 'दुभिक्खभत्ते ति वा गिलाणभत्ते ति वा वदलिताभत्ते ति वा पाहुणगभत्ते ति वा मूलभोयणे ति वा "कंदभोयणे ति वा फलभोयणे ति वा बीयभोयणे ति वा हरियभोयणे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं आधाकम्मितं वा जाव हरितभोयणं वा पडिसेधिस्सति ।। - से जहाणामते अजो! मए समणाणं पंच महब्वतिते सपडिक्कमणे अचेलते धम्मे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं पंच महव्वतितं १५ जाव अचेलगं धम्मं पण्णवेहिती। १,७,१० निग्गंथाणं नास्ति मु० विना। दृश्यतां टि. ७, १०, पृ. २८५ टि २० ॥ २. निग्गभावे पा० ॥ ३. अम्हाणते जे. पा.॥ . °उणते पा० । °वणे मु०॥ ५. पवेसे लद्धाव' क०। पवेसे जाव लद्धाब' मु०। “लब्धानि च सन्मानादिना अपलब्धानि च न्यक्कारपूर्वकतया यानि भक्कादीनि, तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः"-भटी। दृश्यतां सूत्रकृताङ्गे पृ० १८६ पं. १ टि. १॥ ६. वित्तीमो एवा क०। °वित्ती जाव पण्णत्ताओ एवा पा०। वित्तीओ जाव पण्णत्तामओ एवा जे० ला०। १७॥ ८. लद्धावलद्धे पा०। दृश्यतां सूत्रकृताङ्गे पृ० १८६ पं. १ टि. १॥ ९. वित्तीओ प° क.। °वित्ती जाव प° जे. पा०। वित्तीओ जाव प° ला॥११. कम्मे इ वा क.। “भाधाय आश्रित्य साधून कर्म......तदावाकर्म, तदेव आधार्मिकम् ,......इह च इकारः सर्वत्र आगमिकः, इतिशब्दो वायमुपप्रदर्शनार्थपरः, वा विकल्पार्थः"-अटी.॥ १२. मीसजाए क०। मीसजायाउरपूतिकोतेपानिमन्छे प्रगिस्ले अभि' इति संक्षिप्तः पाठः पा० मध्ये॥ १३. पूति कीते क.। "पहए त्ति शुद्वमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकम्"-अटी.॥१४. अणिसे अमि क० । अगिस्ले भभि पा०॥ १५. दुभिक्खभत्ते गिला मु०। दुब्भिक्खभत्ते ति वा नास्ति जे०॥ १६. गिलाणभ वद्दलिताभ पाहुणाम इति संक्षिप्तः पाठोऽत्र पा० आदिहस्तलिखितादर्शषु ॥ १७. पाहुगभत्ते मु०॥ १८. कंदभो फलभो बीयभो हरिय इति संक्षिप्तः प्रतिषु पाठः॥ १९. भोतणे पा०॥ २०. महा० समणा० माधा' इति संक्षिप्तः पाठोऽत्र पा० आदिहस्तलिखितादर्शेषु ॥ २१. पण्णत्ते नास्ति क०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy