SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ६९३]. - नवमं अज्झयणं 'नवट्ठाणं'। २८७ से जधाणामते अजो! मैए सम[णाणं णिगंथाणं] पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते, एवामेव महापउमे वि अरहा पंचाणुव्वतितं जाव सावगधम्मं पण्णवेस्सति ।। से जधानीमए अजो! मए समणाणं निग्गंथाणं सेज्जातरपिंडे ति वा रायपिंडे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं ५ सेज्जातरपिंडे ति वा रायपिंडे ति वा पंडिसेधिस्सति । से जधाणामते अजो! मम णव गणा एंगारसं गणधरा, एवामेव महापउमस्स वि अरहतो णव गणा एगारस गणधरा भविस्संति । से जहाणामते अजो! अहं तीसं वासाई अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराइं तेरस पक्खा ल उमत्थपरियागं १० पाउणिता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सव्वाउयं पालइत्ता "सिन्झिस्सं जीव दुक्खाणमंतं करेस्सं, एवामेव महापउमे वि अरहा तीसं वासाई अंगार जाव पव्वहिती, दुवालस संवच्छाराई जाव बावत्तरि वासाई सव्वाउँयं पालइत्ता सिज्झिहिती जाँव सव्वदुक्खाणमंत कोहिति १. °णामते सम पंचा' इति पा० आदिहस्तलिखितादर्शेषु संक्षिप्तोऽत्र पाठः। दृश्यतां टि. ३॥ २. यद्यपि अयं श्रावकधर्मः, तथापि 'दशविधश्रमणधर्मत आरभ्य त्रयस्त्रिंशदाशातनापर्यंत भगवता श्रमणानां प्रज्ञप्तम्' इति प्राग[पृ० २८५ पं० १४] उक्तम् , तत्र च यथा एकादश उपा. सकप्रतिमा अपि भगवता श्रमणानां प्रज्ञप्ताः तद्वदस्यापि श्रमणानां पुरतः प्रज्ञप्तत्वात् समणाणं गिरगंथाणं इति पूर्णपाठविवक्षायामत्र न दोषः। अत्र अस्वारस्ये तु अरुचौ वा सम[णोवासगाणं] इति पाठोऽत्र कल्पनीयः॥ ३. °नामए अजो मए सम० सेजा पा०। 'नामए सम० सेजा क०। दृश्यतां टि. १॥ ४. रायपिंडे ति वा नास्ति जे. ला० मु०। रातपिंडे ति वा पा०। अत्रेदं ध्येयम्-पृ० २८६ पं० १२ मध्ये यथा माधाकम्मितं वा जाव हरितभोयणं वा पडिसेघिस्सति इत्यभिहितं तद्वदत्रापि सेजातरपिंडं वा रायपिंडं वा पडिसेधिस्सति इति शोभनं प्रतीयते ॥ ५. पडिसेहति वा जे० ॥ ६. एकारस क०॥ ७.भरिहतो पा० मु०॥ ८. भवविस्संति पा०॥ ९. जाव शब्देन 'भगारामो अणगारियं' इति ग्राह्यम् ॥ १०. °परितागं पा.॥ १,१७. उतं पालतित्ता पा०॥ १२. सिज्झस्सं क.। सिज्झिस्सं ति जे। श्यता टि. १३॥ १३. जाव सम्वदुक्खा मु०॥ जावशब्देनात्र बुज्झिस्सं मुञ्चिस्सं परिणिन्वाइस्सं सन्वं इति पाठो ग्राह्यः । १४. करेस्संति जे० । दृश्यता टि. १२॥ १५. भगारं जाव क.। भगारवासमझे वसित्ता जार मु०। अत्र जावशब्देन 'वासमझे वसिता मुंडे भक्त्तिः ..रामा मणगारियं इति पाठो ग्राह्यः॥ १६. पब्ववाहिई क.। पम्वइहिती का ५। पन्वियाही ला४। पब्दिहिती मु०॥१८. दृश्यतां टि. १३॥ १९.काहिती म०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy