SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ १३] नवमं अज्झयणं 'नवट्ठाणं'। २८५ 'से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभट्ठाणे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं एगं आरंभट्ठाणं पण्णवेहिति । से जहाणामते अजो मते समणाणं निग्गंथाणं दुविधे बंधणे पन्नत्ते, तंजहा-'पेजबंधणे त दोसबंधणे त, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं दुविधं बंधणं पन्नवेहिती, तंजहा—पेजबंधणं च दोसबंधणं च। से जहानामते अजो मए समणाणं निग्गंथाणं तओ दंडा पन्नत्ता, तंजहा—मणोदंडे ३, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, 'तंजहा–मणोदंडं ३। से जहाणामते एवमेतेणमभिलावणं चत्तारि कसाया पन्नत्ता, तंजहाकोहकैसाए ४। पंच कामगुणा पन्नता, तंजहा-'सदा ५। छज्जीवनिकाता १० पन्नता, तंजहा-पुढविकाइया जाव तसकॉइया, एवामेव जीव तसकाइया । से जहाणीमते अ[जो मए समणाणं निग्गंथाणं] संत्त भयट्ठाणा पन्नत्ता, तंजहा-एवामेव महापउमे वि अरहा समणाणं "निग्गंथाणं सत्त भैयट्ठाणे पनवेहिती, एवमट्ठ मैयट्ठाणे, णव बंभचेरगुत्तीओ, दसविधे समणधम्मे एवं जाव "तेत्तीसमासातणाउ ति। १. “से जहेत्यादि, से इति अथार्थः, अथशब्दश्च वाक्योपन्यासार्थः, यथेत्युपमानार्थः, नामए त्ति वाक्यालङ्कारे"-अटी०॥ २. भाठाणे क०॥ ३. रागबंधणे क०॥ ४. णे दोसबंधणे एवा' मु०॥ ५. °णा निग्गं° पा०॥ ६. मते मु०॥ ७. मणदंडं ३ । अत्र ३ इत्यनेन मणोदंडे वइदंडे कायदंडे इति सम्पूर्णः पाठो ज्ञेयः ॥ ८. तंजहा नास्ति क०॥ ९. अत्र ३ इत्यनेन मणोदंड वइदंडं कायदंडं इति सम्पूर्णः पाठो ज्ञेयः॥ १०. 'नामए एएणं अभि° मु०॥ ११. कसाते ४ पा० ला० । अत्र '४' इत्यनेन ‘कोहकसाए माणकसाए मायाकसाए लोहकसाए' इति सम्पूर्णः पाठो ज्ञेयः।। १२. °गुणे पं० तं० इति प्रतिषु पाठः।। १३. सहे ५ अत्र ५ इत्यनेन सद्दा रूवा गंधा रसा फासा इति पाठो ज्ञेयः ॥ १४. जावशब्देन माउकाइया तेउकाइया वाउकाइया वणस्पइकाइया इति पाठोऽत्र ज्ञेयः। १५. कातिता जे. पा०॥ १६. जावशब्देन 'महापउमे वि मरहा समणाणं णिग्गंथाणं छ जीवनिकाया पण्णवेहिति, तंजहा-पुढविकाइया भाउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया' इति पाठोऽत्र ज्ञेयः॥ १७. काय पा० ला ४ ॥ १८. प्रतिपाठः °णामते म सत्त पा० ला। °णामते सत्त जे. क०। 'णामते एएणं अभिलावणं सत्त मु०। १९. सत भत्त (सत्त भत°) पा०॥ २०. निग्गंथाणं नास्ति मु. विना॥ दृश्यतां पृ. २८६ टि. १,७,१०॥ २१. भतट्ठाणे पा०। भयाणा मु०॥ २२. वेहिति मु०॥ २३. मतहाणे जे० पा० ला०॥ २४. “शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितम्"-अटी० ॥ २५. तेती° पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy