SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २८४ ठाणंगसुत्ते [६९३पन्नत्ते, तंजहा—अंडए ति वा पोयए ति वा उग्गहिए ति वा पग्गहिए ति वा, जणं जं णं दिसं इच्छति तं गं तं गं दिसं अपडिबद्धे सुचिभूए लहुभूते अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अजवे[f] महवे[f] लाघवे[f] खंती[ए] मुत्ती[ए] गुत्ती[ए] सच्च-संजम-तवगुण-सुचरियसोचवियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए जाव केवलवरणाणदंसणे समुप्पंजिहिति, तए णं से भगवं अरहा जिणे भविस्सति, केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियागं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगतिं गति ठिति चयणं उववायं १० तक्कं मणोमाणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे "विहरिस्सइ । तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरलोगं अभिसमेचा समणाणं निग्गथाणं » पंच महव्वताई संभावणाई छच्च जीवनिकाये धम्मं "देसेमाणे विहरिस्सति। १. पन्नते नास्ति क०॥ २. अंडए वा पोयए वा उग्गहे इ वा मु०॥ ३. “जनं ति यां यो दिशम् , णमिति वाक्यालंकारे, तुशब्दो वा अयं तदर्थ एव"-अटी.॥ ४. मणप्प मु० अटीपा० (?)। “अणुप्पग्गथे त्ति अनुरूपतया औचित्येन विरतेः, न तु अपुण्योदयात् , अणुरपि वा सूक्ष्मोऽपि अल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वासावनुप्रग्रन्थः अपेकृत्त्यन्त. भूतत्वादणुप्रग्रन्थो वा। अथवा अणु(ण ?)प्प ति अनर्थ: अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्यग्रन्थ इति"-अटी०॥ ५. अणुवचरिएणं मु०॥ ६. "एवमिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः" -अटी०॥ ७. सोयविय क० । सोभविय ला ३। सोवचिय मु०। “सत्यं च द्वितीय महाव्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं सुष्ठ आसेवितं सोचवियं (सोयवियं --मु० विना) ति प्राकृतत्वाच्छौचं च तृतीयं महाव्रतम् , अथवा विय त्ति विच विज्ञानमिति द्वन्द्वः, ततश्चैतान्येव एता एव वा फल त्ति फलप्रधानः परिनिर्वाणमार्गों निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गः, तेन"-अटी०। दृश्यतामाचारागसूत्रे पृ० २७४ टि० ॥ ८. °जिहिंति मु. ला ३॥ ९. भरह मु०। “भरह त्ति (अरहं ति-प्र०) अर्हन् "-अटी.॥ १०. ठिहं क.। ठियं मु०॥ ११. चवणं क.। "चयणं. ति वैमानिकज्योतिष्कमरणम्" --अटी। दृश्यतामाचारागसूत्रे पृ०२७४ टि०.७॥१२. विहरई मु०॥ १३. समिधा मु०॥ १४. सम्भा क०॥ १५. °मिकाया धम्म पा० जे० ला. २, ४ ! निकायधरमं मु०। "षड् जीवनिकायान् रक्षणीयतया धम्मः ति एवंरूपं चारित्रात्मकं सुगतौ जीवस्य धारणाद् धर्म श्रुतधर्म च देशयन् प्ररूपयन्निति"-अटी०॥ १६. देसमाणे क. ला ३। देसेसमाणे विहरिस्सामि ला०। दृश्यतामुपरितनं टिप्पणम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy