SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २८३ नवमं अक्षयणं 'नवट्टाणं'। धन्नाहिं मंगलाहिं सस्सिरीयाहिं वग्गूहिं अभिणंदिजमाणे ये अभित्थुवमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पजंति तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सति खमिस्सति तितिक्खिस्सति अहियासिस्सइ। ५ तए णं से भगवं इरियासमिए भासासमिए जाँव गुत्तबंभयारी अममे अकिंचणे 'छिन्नगंथे निरुवलेवे "कंसपाती इव मुक्कतोए जैहा भावणाए जाव सुहुयहुयासणे विवे तेयसा जलंते। कंसे संखे जीवे गगणे वाते य सारए सलिले। पुक्खरपत्ते कुम्मे विहगे खग्गे य भारुंडे ॥१४६॥ कुंजर वसमे सीहे नगराया चेव सागरमखोमे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुते ॥१४७॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे #वति। से य पडिबंधे चउविहे १. ला ३ विना य नास्ति क० मु०॥ २. मभिथु मु०॥ ३. मु० विना पव्वाइहिद क०। पव्वाहिति ला ३॥ ४. गाई क.। "इतो वाचनान्तरमनुश्रित्य लिख्यते साइरेगाई ति अर्धसप्तमैर्मासैः द्वादश वर्षाणि यावत् ब्युत्सृष्टे काये परिकर्मवर्जनतः, त्यक्ते देहे. परीषहादिसहनतः"-अटी० ॥ ५. प्रतिषु पाठा:-जस्संती ला ३। जंती क०। जति मु०। अत्र ला ३ अनुसारेण जिस्संति इति पाठः सम्यक् संभाष्यते इति ध्येयम् । दृश्यताम् आचाराने पृ० २७३ पं० ६ टि. १८॥ ६. मु० विना 'तंजहा दिवा वा माणुसा वा तिरिक्खजोणिया वा' इति पाठो नास्ति क० ला ३॥ ७. ईरिया' मु०॥ ८. " जाव गुत्ते त्ति करणादिदं दृश्यम्-एसणासमिए मायाणभंडमत्तनिक्खेवणासमिए भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, खेलो निष्ठीवनम् , सिंघाणो नासिकाश्लेष्मा, जल्लो मलः, मणगुत्ते वइगुत्ते कायगुत्ते, गुत्ते त्रिगुप्तत्वाद् गुप्तात्मेत्यर्थः, गातिदिए स्वविषयेषु रागादिना इन्द्रियाणामप्रवृत्तेः, गुत्तबंभयारी गुप्तं नवभिब्रह्मचर्यगुप्तिमी रक्षितं ब्रह्म मैथुनविरमणं चरतीति विग्रहः"-अटी०॥ ९. "क्वचित् किन्नरगंथे इति. पाठः, तत्र कीर्णः क्षिप्तः"-अटी.॥ १०. पात्री तिव ला ३। °पाई व मु०॥ ११. जहा भाषणा सहा तेला३। ला ३ अनुसारेण जहा भावणात तहा इति पाठः सम्यक संभवति। "यथा भावनायामाचारामद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः"--अटी०। दृश्यताम् भाचाराने सू० ७७१. पृ० २७४ टि० ७॥ १२. क. विना तिव ला ३ मु०॥ १३. भारंडे मु०। “भारं(र-प्र०)डे ति भारं(र-प्र०)डपक्षिणोः किलैक शरीरं पृथग्नीवं त्रिपादं च भवति तौ चात्यन्तमप्रमत्तत्यैत्र निर्वाहं लभेते इति तेनोपमेति" -अटी.॥१५. भविस्सति ला ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy