SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ३९४ १० १५ २० समवायंगसुन्त पणतीसट्ठाणं । [सू० ३४ ततो वि य णं जोयणपणुवीसाएणं ईती न भवति २७, मारी न भवति २८, सचक्कं न भवति २९, परचक्कं न भवति ३०, अतिवुड्डी न भवति ३१, अणावुट्ठी न भवति ३२, दुब्भिक्खं न भवति ३३, पुव्वुप्पण्णा वि य. 'णं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । जंबुद्दीवे णं दीवे चउत्तीसं चक्कवट्टिविजया पण्णत्ता, तंजहा - बत्तीसं महाविदेहे, भैरहे, एखए । जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्डा पण्णत्ता । जंबुद्दीवे णं दीवे उक्कोसपदे चोत्तीसं तित्थकरा समुष्पज्जंति । चमरस्सणं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससतसहस्सा पण्णत्ता । पढम - पंचम - छँट्ठी-सत्तमासु चउसु पुढवीसु चोत्तीसं निरयावा ससतसहस्सा पण्णत्ता । Jain Education International ३५. ३५. पणतीसं सच्चवयणाइसेसा पण्णत्ता । कुंथू णं अरहा पॅणतीसं धणूइं उडूंउच्चत्तेणं होत्था । दैत्ते णं वासुदेवे पणतीसं धणूइं उडूंउच्चत्तेणं होत्था । नंदणे णं बलदेवे पणतीसं धणूइं उडुंउच्चत्तेणं होत्या । सोहम्मे कँप्पे सभाए सोहम्माए माणवए चेतियक्खंभे हेट्ट्ठा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वज्जेत्ता मज्झे पणतीसाए जोयणेसु वतिरामएसु गोलवट्ट समुग्गतेसु जिण सकहातो पण्णत्तातो । बितिय च उत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा पण्णत्ता । १. णं न भवइ उप्पा' हे १ ला२ ॥ २. " अत्र च पच्चाहरमो इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथापि दृश्यन्ते तद् मतान्तरमवगन्तव्यमिति” – अटी० ॥ ३. भरहेरवते खं० ला १ । दो भरहे एरवए मु० ॥ ४ पणु खं० ॥ ५. दिंते जे० । “दुखः सप्तमवासुदेवः, नन्दनः सप्तमबलदेवः, एतयोश्च आवश्यक। भिप्रायेण षड्विंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोSरनाथ-मलिनाथस्वामिनोरन्तरे तावभिहितौ । इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्त- नन्नी कुन्थुनाथतीर्थकाले "भवतः, न चैतदेवं जिनान्तरेषु अधीर्षते इति दुरवबोधमिदमिति ” अटी० ॥ ६. कप्पे सुहम्माए सभाए माण मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy