SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ३४] समवायंगसुत्ते चोत्तीसट्टाणं। जोयणपरिमंडलं सव्वओ समंता संपमजिजइ ति १६, जुत्तफुसिएण य मेहेण निहयरयरेणुयं कन्जति १७, जलथलयभासुरपभूतेणं विट्ठाइणा दसवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमेत्ते पुप्फोवयारे कजति १८, अमणुण्णाणं सद्द-फरिसरस-रूव-गंधाणं अवकरिसो भवति १९, मणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउब्भावो भवति २०, पच्चाहरतो वि य णं हिययगमणीओ जोयणनीहारी ५ सरो २१, भगवं च णं अद्धमार्गंधाए भासाए धम्ममातिक्खति २२, सा वि य णं अद्धमागधा भासा भासिन्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पय-चउप्पयमिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो हितसिवसुहदा भासत्ताए परिणमति २३, पुव्वबद्धवेरा वि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किपुरिस-गरुलगंधव-महोरगा अरहतो पायमूले पसंतचित्तमाणसा धम्मं निसामेंति २४, अण्ण- १० तित्थियावयणी वि य णं आगया वंदंति २५, आगया समाणा अरहओ पायमले निप्पडिवयणा भवंति २६, जतो जतो वि य णं अरहंता भगवंतो विहरति ततो 1. एणं मेहेण य निहयरयरेणूयं किज्जइ मु० ॥ २. बेंट° जे० । विंट° मु० ॥ ३. "कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामे भवइ त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुकं च चीडाभिधानं गन्धद्रव्यं तुरुष्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः, तत एतल्लक्षणो यो धूपस्तस्य मधमघायमानो बहलसौरभ्यो यो गन्ध उद्धृत उद्भूतस्तेनाभिरामम् अभिरमणीयं यत् तत् तथा स्थानं निषदनस्थानमिति प्रक्रमः इत्येकोनविंशतितमः। तथा उभयोपासिं च णं भरहंतागं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः त्रुटितानि बाह्वाभरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भिती भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः २० । बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव"- अटी.॥ ४. पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियर्थभियभुया चामरक्खेवं करेंति त्ति T। दृश्यतामुपरितनं टिप्पणम् ॥ ५. हितयंगम खं० । हियणतयगम जे० । “हिययगमणीमो त्ति हृदयङ्गमः' -अटी.॥ ६. °णीहारो जे०॥ ७. गद्दीए मु० । “अद्धमागहाए त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा "रसोलशी मागध्याम्" इत्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणा अर्धमागधीत्युच्यते"-अटी०॥ ८. इत आरभ्य छट्ठी॰ [पृ० ३९४ पं० १०] इत्यन्तः पाठो जे० प्रतौ नास्ति ॥ ९. °गही मु०॥ १०. मप्पणो हियसिवसुहयभासत्ताए मु०॥"मात्मन भारमन आत्मीयया आत्मीययेत्यर्थः भाषातया भाषाभावेन परिणमतीति सम्बन्धः। किम्मूताऽसौ भाषा ? इत्याह-....."हित-शिव-सुखदेति त्रयोविंशः"-अटी०॥ ११. “धर्म निशामयन्ति इति चतुर्विशः २४। बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते यदुत—अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः २५, आगताः सन्तोऽर्हतः पादमूले निअतिवचना भवन्ति इति षडिशः २६, अटी० ॥ १२. अण्णउस्थियपावयणिवा वि मु०। दृश्यतामुपरितनं टिप्पणम् १३. निप्पलिव मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy