SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ३९२ ५ समवायंग सुत्ते चोत्तीसट्टाणं । [सू० ३३ [३] जे देवा सव्वसिद्धं महाविमाणं देवत्ताते उववण्णा तेसि णं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा तेत्तीसाए अदमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [४] 'संगतिया भवसिद्धिया जीवा जे तेत्तीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति ] । .३४. ३४. चोत्तीसं बुद्धातिसेसा पण्णत्ता, तंजहा - अवट्ठिते केस-मंसुरोम- १, निरामया निरुवलेवा गायलट्ठी २, गोखीरेंपंडुरे मंससोणिते ३, १० पउमुप्पलैगंधिए उस्सासनिस्सासे ४, पच्छन्ने आहारनीहारे अंदिस्से मंसचक्खुणा ५, आँगासगयं चक्कं ६, आगासगं छत्तं ७, आंगासियाओ सेयवरचामरातों ८, आगासफालियामयं सपायपीढं सीहासणं ९, अंगासगतो कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरतो गच्छति १०, जत्थ जत्थ वि य णं अरहंता भगवंतो चिति वा निसीयंति वा तत्थ तत्थ वि य णं तेक्खणादेव संछन्नपत्त पुप्फपल्लव१५ समाउलो सच्छतो सज्झओ सघंटो सैंपडातो असोगवरपायवो अभिसंजायति ११, "ईसि पिट्ठओ मउडट्ठाणम्मि तेयमंडलं अभिसंजायति, अंधकारे वि य णं दस दिसातो पभासेति १२, बहुसमरमै णिज्जे भूमिभागे १३, अहोसिरा कंटया मैवंति १४, उँड्डु अविवरीया सुहफासा भवंति १५, सीतलेणं सुहफासेणं सुरभिणा मारुएणं << १. सिद्ध महाविमाणे हे २ मु० ॥ २. संति एगतिया खं० ॥ ३. 'मंसं जे० । ' श्मश्रूणि च कूर्च रोमाणि " - अटी० ॥ ४. पंडरे जे० खं० ला १ ॥ ५. गंध उस्सा जे० ॥ ६. मु० विना-भद्देसे जे० । अद्देस्ले ला १। अदिसे खं० हे १ ला २ । अद्दिसे हे २ T ॥ ७. प्रतिषु पाठाः — भागासत्थं चक्कं खं० हे १ ला २ । आगासगतं चक्कं ला १ । आगासगयं हे २ मु० । भागास तं चक्खुं (कं) जे० । "आगासयं ति आकाशगतं व्योमवर्ति भाकाशकं वा (आकाशगं वाकाशं वा – हे० जे०) प्रकाश [क - खं०] मित्यर्थः, चक्रं धर्मवरचक्रमिति षष्ठः । एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः " अटी० ॥ ८. भागासगयं जे० विना । दृश्यतामुपरितनं टिप्पणम् ॥९. आगासगयाओ मु० । “आकाशके प्रकाशे श्वेतवरचामरे 'प्रकीर्णके इति अष्टमः " -अटी० ॥ १०. आगासकुडभी' जे० ॥ ११. जक्खा देवा सं मु० । " तक्खणादेव ति तत्क्षणमेव अकालहीनमित्यर्थः " अटी० ॥ १२. सपडागो मु० ॥ १३. ईलि हे २ मु० । "ईसि त्ति ईषद् अल्पं पिटुभ त्ति पृष्ठतः "अटी• ॥ १४. णिजभूमिभागो जे० ॥ १५. जायंति मु० ॥ १६. प्रतिपाठाः - उडु अविष सं० उडु विव' खंसं० जे० मु० विना । उऊ विव' जे० मु० | "ऋतवोऽविपरीताः, कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदशः " - अटी ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy