SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ १९] ३६३ समवायंगसुत्ते एगूणवीसट्टाणं। जंबूदीवे णं दीवे सूरिया उक्कोसेणं ऐगूणवीसं जोयणसताई उड्डमहो तवति । सुक्के णं महग्गहे अवरेणं उँदिए समाणे एगूणवीसं णक्खत्ताई समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छति । जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेयणाओ पण्णत्ताओ। एगूणवीसं तित्थयरा अंगारमज्झावसित्ता मुंडे भंवित्ता णं अगाराओ ५ अणगारियं पव्वइया। [२]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं पलिओवमाई ठिती पण्णता। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं सागरोवमाई ठिती पण्णता। असुरकुमाराणं देवाणं अत्यंगतियाणं एगूणवीसं पलिओवमाई ठिती पण्णत्ता। १० सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणवीसं पलिओवमाई ठिती पण्णत्ता। आणयकप्पे देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता। पाणए कैप्पे देवाणं जहण्णेणं एगूणवीसं सागरोवमाई ठिती पण्णत्ता। [३]. जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं १५ इंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणवीसं सागरोवमाई ठिती पण्णत्ता। ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति १. अत्रेदं ध्येयम् -'एगूण' स्थाने हस्तलिखितादर्शेषु प्रत्यन्तरेषु एकूण° इति एकूण° इति च पाठान्तरेऽपि उपलभ्यते॥ २. °वीस जे. मु०॥ ३. जे. ला १ विना-तवयंति खंसं. हे २ मु० । तवयंमि खंमू० । तवयम्मि हे २ ला २॥ ४. °ग्गहे गं अ° हे २ T. ॥ ५. उतीए जे. खं०॥ ६. अगारमझे वसित्ता हे २। अगारवासमझे वसित्ता मु०।" अगारमझावसित्त त्ति अगारं गेहम् अधि आधिक्येन चिरकालं राज्यपरिपालनतः आ मर्यादया नीत्या वसित्वा उषित्वा तत्र वासं विधायेति अध्योष्य प्रव्रजिताः"-अटी०॥ ७. हे २ मु० विना-भवित्ता अगाराभो मणगारियं जे० । भवित्ताणं भणगारियं खं० हेला २। भवित्ता अणगारियं ला १॥ ८. कप्पे अ० जह० जे० ला १ विना। अतो जे० ला १ विना अत्यंगतियाणं देवाणं इति पाठः ॥ ९. आणमंति वा ४ एगूणवीसाए वाससहस्सेहिं माहारट्ठे। अत्थेगतिया भव मु० विना । आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि गं देवाणं एगूणवीसाए वाससहस्लेहिं आहारट्टे समुप्पजइ। संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिझिस्संति बुझिस्संति मुच्चिस्संति परिनिन्वाइस्संति सम्ब° मुं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy