SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३६४ समवायंगसुत्ते वीसट्ठाणं। [सू० २०वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं एगुणवीसाए वाससहस्सेहिं आहारट्टे समुप्पजति। [४]. अत्थेगतिया भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिज्झिस्संति जाव सम्वदुक्खाणं अंतं करेस्संति । .२०. [१]. वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा—दवदवचारि यावि भवति १, अपमन्जितचारि यावि भवति २, दुप्पमज्जितचारि यावि भवति ३, अतिरित्तसेज्जासणिए ४, रातिणियपरिभासी ५, 'थेरोवघातिए ६, भूओवघातिए ७, संजलणे ८, कोधणे ९, 'पिट्ठिमंसिए १०, अभिक्खणं अभिक्खणं ओधारइत्ता भवति ११, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवति १२, पोराणाणं अधिकरणाणं खामितविओसवियाणं पुणो उदीरत्ता भवति १३, ससरक्खपाणिपाए १४, अकालसज्झायकारए यावि भवति १५, कलहकरे १६, सद्दकरे १७, झंझकरे १८, सूरप्पमाणभोई १९, एसणाऽसमिते यावि भवति २० । मुणिसुव्वते णं अरहा वीसं धणूई उडूंउच्चत्तेणं होत्था। सव्वे वि णं घणोदही वीसं जोयणसहस्साई बाहलेणं पण्णत्ता। पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणियसाहस्सीओ पण्णत्ताओ। णपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधट्ठिती पण्णत्ता। पञ्चक्खाणस्स णं पुवस्स वीसं वत्थू पण्णत्ता। उंसप्पिणि-ओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ काले पण्णत्ते। [२]. इमीसे णं रयणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं वीसं पलिओवमाइं ठिती पण्णत्ता। १. थेरोवघाए भूओवधाते खं०॥ २. संजलगकोधणे जे० ॥ ३. जे० खसं० विनापिटिमंसए खमू० हे १, २ ला १, २॥ ४. °समियाणं हे १ ला २॥ ५. पुणोदो जे० विना । पुणो उदीरत्ता जे०॥ ६. वि भणं मु०॥ ७. बंधमो नास्ति खं० हे २ लासं० १॥ "बन्धतो बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः"-अटी०॥ ८. भोसप्पिणीओसप्पिणीम' खं० ला २। भोसप्पिणीउस्सपिणीमंला १। उस्सप्पिणीओस्सप्पिणीमं°मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy