SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पढमो उद्देसओ। ५२. 'दुविहे पञ्चक्खाणे पन्नत्ते, तंजहा–मणसा वेगे पञ्चक्खाति, वयसा वेगे पञ्चक्खाति। अहवा पञ्चक्खाणे दुविहे पन्नत्ते, तंजहादीहं 'पेगे अद्धं पञ्चक्खाति, रहस्सं 'पेगे अद्धं पञ्चक्खाति। ५३. दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीहमद्धं चाउ- ५ रंतसंसारकंतारं वीतिवतेजा, तंजहा--विजाए चेव चरणेण चेव । ५४. दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नतं धम्मं लभेज सवणयाए, तंजहा–आरंभे चेव परिग्गहे चेव १। दो ठाणाइं अपरियाणित्ता आया णो केवलं बोधिं बुज्झेज्जा, तंजहा–आरंभे चेव परिग्गहे चेव २। दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता अंगाराओ अणगारियं १० पंव्वएजा, तंजहा–आरंभे चेव परिग्गहे चेव ३। एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमाभिणिबोधियणाणं उप्पाडेजा ७, एवं सुयनाणं ८, ओहिनाणं ९, मणपज्जवनाणं १० केवलनाणं ११। । ५५. दो ठाणाई परियाइत्ता आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, १५ तंजहा–आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा। दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-सोचच्चेव अभिसमेच्चच्चेव जाव केवलनाणं उप्पाडेज्जा। . ५६. दो समाओ पन्नत्ताओ, तंजहा–ओसैप्पिणी समा चेव उस्स-. प्पिणी समा चेव। *तुलना सू० १३६ ॥ १, २. वेगे जे० मु. । एगे ला ॥ “अपिः सम्भावने, तेन अपि दीघा बृहतीम् भद्धा कालं यावत्"..."-अटी० ॥ ३. दृश्यता सूत्रकृताङ्ग. पृ० १९२ पं० पृ. ३७१॥ ४. “अपरियाणित्त त्ति अपरिज्ञाय...भपरियाइत्त त्ति क्वचित् पाठः, तत्र स्वरूपतस्तो अपर्यादाय अगृहीत्वेत्यर्थः"-अटी० ॥ ५. अपरियादितित्ता पा० ला १, २॥ अपरियादित्ता मु० । दृश्यता टि० १, ७॥ ६. १० नो केवलं पा०। अपरियाइत्ता नास्ति ला २॥ ७. भागा° पा०ला १मु०॥ ८. पब्वइज्जा जे० ला १ मु०॥ ९. इतः परम एवं...केवलणाणमुप्पाडेजा इति पाठो नास्ति ला २॥ १०. परियाइदित्ता पा० ला १। परियादित्ता मु० । दृश्यतां टि. १,२। ११. °प्पिणि पा० ला १, २॥ १२. उसप्पिणि पा० ला ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy