SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५८ ठाणंगसुत्ते तइए अज्झयण तिद्वाण [सू० १५१ - १५१ जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमाए समाते तिन्नि सागरोवमकोडाकोडीओ कालो होत्था १। एवं ओसप्पिणीते, नवरं पण्णत्ते २। आगमेस्साते उस्सप्पिणीते भविस्सति । एवं धायइसंडे पुरत्थिमद्धे पञ्चत्थिमद्धे वि ९, एवं पुक्खरवरदीवड़ पुरत्यिमद्धे पचत्थिमद्धे वि कालो भाणि५ यन्वो १५। जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते संमाए मैंणुया तिन्नि गाउयाइं उड़उच्चत्तेणं तिन्नि पलिओवमाइं परमाउं पीलयित्था, एवं इमीसे ओसैप्पिणीते, आगमेस्साते उस्सप्पिणीते। जंबूदीवे दीवे देवकुरु उत्तरकुरासु मणुया तिन्नि गाउयाइं उडूंउच्चत्तेणं पन्नत्ता, तिन्नि पंलिओवमाई पर१० माउं पालयंति, एवं जाव पुक्खरवरदीवर्टूपचत्थिमद्धे ।। १५२. 'जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसैप्पिणउस्सप्पिणीते तेओ वंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहाअरहंतवंसे चक्कवट्टिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवडूपचत्थिमद्धे । जंबूंदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसैप्पिणी-उस्सप्पिणीए १५ तेओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहा–अरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं जाव पुक्खरवरदीवड्ढपचत्थिमद्धे । तओ अहाउयं पोलंयति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा। तओ मज्झिममाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी बैलदेव-वासुदेवा। १. जंबूदीवे पा० ला० । “जम्बूद्वीपादौ..."सन्तं कालं.....सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह-जंबुद्दीवे इत्यादि"-अटी० ॥ २. तीताए उस्सप्पिणीए क० जे०॥ ३. समाए क० मु०॥ ४. हुत्था जे० मु०॥ ५. पुरथिमद्धे वि पञ्च ला ३ ॥ ६. °पुरस्थिमछपञ्च ला० । पुरस्थिमद्धे वि पञ्चक० । पुरच्छिमद्धे पञ्च मु०। पुरथिमद्धे नास्ति पा०॥७. जंबूदीवे पा० ला०॥ ८. °माए जे० ॥ ९. समाए नास्ति क० ॥ १०, १५. मणुता जे. पा. ला.॥ ११, १६. उद्धं मु०॥ १२. पालइस्था मु०। पालयित्ता जे०। पालइत्ता क०॥ १३. उस्सप्पि ला०॥ १४. मिस्साए उस्सप्पिणीए जंबुद्दीवे क० मु०॥ १७. पलितोष जे० पा० ला०॥ १८, २३. वद्धप मु०॥ १९. जंबुद्दीवे क० मु०॥ २०. मोसप्पिणि° पा० विना॥ २१. ततो जे. क. पा० ला०॥ २२. उप्पजिति पा० ला०॥ २४. जंबूहीवे क०॥ २५. गाए क० मु०॥ २६. उस्सप्पिणीओसप्पिणीए जे० । उसप्पिणीए पामू० । उसप्पिणी ओसप्पिणीए पासं०॥ २७, २९, ततो जे० क. पा. ला०॥ २८. बलदेवा वासु ला २-४, एवमग्रेऽपि। बलदेवा वासुदेवा य क० । दृश्यतां पृ० ५७ टि० ६ ॥ ३०. पालेति जे. पा० ला०॥ ३१. बलदेवा वासुदेवा क०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy