SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १५६] पढमो उद्देसओ। १५३. बादरतेउकाइयाणं उक्कोसेणं तिन्नि रोइंदियाइं ठिती पन्नत्ता। बादरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पन्नत्ता। १५४. अह भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि . णं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केव॑तितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं ५ अंतोमुहत्तं, उक्कोसेणं तिणि संवच्छराइं, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं 'बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते। १५५. दोचाते णं सक्करप्पंभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती पन्नता। तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं १० तिन्नि सागरोवमाइं ठिती पण्णत्ता। पंचमाए णं धूमप्पभाए पुंढवीए तिन्नि निरयावाससतसहस्सा पन्नत्ता। तिसु णं पुढवीसु नेरैइया उसिणवेयणा पन्नत्ता, तंजहा—पढाँते दोचाते तचाते। तिसु णं पुढवीसु णेरैतिया उसिणं वेयणं पचणुभवमाणा विहरंति, तंजही ----पढमाते दोचाते तच्चाते। १५६. तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहाअप्पतिट्ठाणे गैरए, जंबूदीवे दीवे, सब्वट्ठसिद्धे महाविमाणे। १. कातिताणं पा०। कातियाणं जे० ॥ २. रातिंदिताइं (इ पा०) जे. पा० ला०॥ ३. गोधुमाणं पा०॥ दृश्यतां सू०४५९, ५७२॥ ४. केवइयं क० मु०॥ ५. गोयमा नास्ति क. पा. ला २-५॥ ६, ७, ९. जोणि जे. पा०॥ ८. तेण परं जोणी नास्ति क.। "ततः परं योनिः प्रम्लायति वर्णादिना हीयते, प्रविध्वस्यते विध्वंसाभिमुखा भवति, विध्वस्यते क्षीयते"-अटी० ॥ १०. बीते अबीते जे. पा०॥ ११, १३. चाए क. मु.॥ १२, १४. भाए पुढवीए क० मु०॥ १५. पुढवीते पा० ला०॥ १६. निरतावा जे. पा० ला०॥ १७. क० विना जेरइयाणं उ° जे० ला० मु० । णिरयाणं उ° पा०। “तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत् तद्वेदनासातत्यप्रदर्शनार्थम्"--अटी० ॥ १८, २३. °माए दोच्चाए तचाए क० मु०॥ १९. णेरइया उ° क० जे० मु० । रतियाण उ° पा०॥ २०. उसिणवे मु० ॥ २१. भव' क० जे०॥ २२. तंजहा नास्ति क० मु०॥ २४. ततो क. विना ॥ २५. मु. विना णरते जे. पा० ला० । नेरइए क० ॥ २६. जंबुद्दीवे क० मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy