SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १५०] पढमो उद्देसओ। १४८. तिविधा जोणी पन्नत्ता, तंजहा-सीता उसिणा सीओसिणा। एवं एगिदियाणं विगलिंदियाणं तेउकाइयवज्जाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य। - तिविहा जोणी पन्नत्ता, तंजहा–सचित्ता अचित्ता मीसिता। एवं एगेंदियाणं विगलिंदियाणं समुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य। ५ तिविधा जोणी पन्नत्ता, तंजहा—संवुडा वियडा संवुडवियडा। तिविधा जोणी पन्नत्ता, तंजहा—कुम्मुन्नता संखावत्ता वंसीवत्तिया। कुम्मुन्नता णं जोणी उत्तमपुरिसमाऊणं, कुम्मुन्नताते णं जोणीते तिविहा उत्तमपुरिसा गब्भं वक्कमंति, तंजहा-अरहंता, चक्कवट्टी, बलदेव-वासुदेवा। संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताते णं जोणीते बहवे जीवा य पोग्गला य वैकमति १. विउक्कमति चयंति उववजंति, नो चेव णं निफजंति। वंसावत्तिता णं जोणी पिहज्जणस्स, वंसीवत्तिताते णं जोणीते बहवे पिहज्जणे गम्भं वक्कमंति। १४९. तिविहा तणवणस्सतिकाइया पन्नत्ता, तंजहा—संखेजजीविता असंखेजजीविता अणंतजीविता। १५०. जंबुद्दीवे दीवे भारहे वासे तओ तित्था पन्नत्ता, तंजहा—मागहे १५ वरदामे पभासे, एवं एरवए वि। 'जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये तँतो तित्था पन्नता, तंजहा—मागधे वरदामे पंभासे ३। एवं धायइसंडे दीवे पुरत्थिमद्धे वि ३, पञ्चत्थिमद्धे वि ३, पुक्खरवरदीवड़पुरथिमद्धे वि ३, पञ्चत्थिमद्धे वि ३। १. एवं पंचेंदियाणं जाव विगलिं० जे०॥ "एकेन्द्रिय-विकलेन्द्रियाणां तेजोवर्जानाम. तेजसामुष्णयोनित्वात्"-अटी० ॥ २. °श्चित्ता क० ॥ ३. °याणं तेउकाइयवजाणं संमु क० ॥ ४. वंसीपत्तिया मु० ॥ ५. जोणीए क० मु० ॥ ६. बलदेवा वासुदेवा पा० क० ला २-४॥ "बलदेव-वासुदेवानां सहचारित्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति"-अटी.॥ ७.णं नास्ति क० विना ॥ ८. जोणि क० ॥ ९. इस्थिर° पा० ला०॥ १०. °त्ताए णं जोणीए क. मु.॥ ११. "व्युत्कामन्ति उत्पद्यन्ते, व्यवकामन्ति विनश्यन्ति। एतदेव व्याख्याति, विउकमंति त्ति कोऽर्थः ? च्यवन्ते । वक्कमंति ति किमुक्तं भवति? उत्पद्यन्त इति"-अटी०॥१२. णिप्पजंति पा० क.॥ १३. पत्तिता मु०॥ ११.पत्तिताए मु० । वत्तिताए णं जोणी बहवेक० जे०॥ १५. जंबु(बू-क०)दीवे क० पा० ला०। “जंबूदीवे (जंबुद्दीवे-प्र०) इत्यादि पञ्चदशसूत्री"अटी० ॥ १६. ततो जे० पा० ला.॥ १७. जंबूदीचे पा० ला०॥ १८. तओ क.॥ १९. पभासए क० ॥ २०, २१. पुरच्छिम° मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy