SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिहाणे [सू० १४६तिविहा उस्सप्पिणी पन्नत्ता, तंजहा—उक्कस्सा मज्झिमा जहन्ना ८, एवं छप्पि समाओ भाणियवाओ जाव सुसमसुसमा १४ । १४६. 'तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा, तंजहा—आहारिजमाणे वा पोग्गले चलेजा, विकुव्वमाणे वा पोग्गले चलेन्जा, ठाणातो वा ठाणं संका५ मिजमाणे पोग्गले चलेजा १।। तिविधे उवधी पन्नत्ते, तंजहा—कम्मोवही सरीरोवही बाहिरभंडमत्तोवही । एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवजं जाव वेमाणियाणं २ । __ अहवा तिविधे उवधी पन्नत्ते, तंजहा—सचित्ते अचित्ते मीसए। एवं णेरैइयाणं निरंतरं जाव वेमाणियाणं ३ । तिविधे परिग्गहे पन्नत्ते, तंजहा–कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमाराणं, एवं एंगिदियनेरतियवज जाव वेमाणियाणं ४। __ अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा—संचित्ते अचित्ते "मीसए। एवं "नेरतियाणं निरंतरं जाव वेमाणियाणं ५। १४७. तिविहे पणिधाणे पन्नत्ते, तंजहा—मणपणिहाणे वैईपणिहाणे १५ कायपणिहाणे। एवं पंचेंदियाणं जाव वेमाणियाणं । तिविधे सुप्पणिधाणे पन्नत्ते, तंजहा—मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे। संजतमणुस्साणं तिविधे सुप्पणिहाणे पन्नत्ते, तंजहामणसुप्पणिहाणे वैइसुप्पणिहाणे कायसुप्पणिहाणे। तिविधे दुप्पणिहाणे पन्नत्ते, तंजहा—मणदुप्पणिहाणे वैईदुप्पणिहाणे २० कायदुप्पणिहाणे । एवं पंचेंदियाणं जाव "वेमाणियाणं। १. उक्कोसा क० मु०। उक्कस्स मज्झिम जे० पा० ॥ २. समातो जे० पा० ला०॥ ३. वातो पा० ला०॥ ४. “पुद्गलधर्मान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह--तिहीत्यादि"अटी०॥ ५. क. विना--सचित्ते अच्चित्ते पा०। सच्चित्ते अच्चित्ते पा. क. विना। "सचित्तोपधिर्यथा शैलभाजनम्, अचित्तोपधिः (अचित्तो--J विना) वस्त्रादिः, मिश्रः परिणतप्रायं शैलभाजनमेव"--अटी.॥ ६. मीसते जे. पा. ला०॥ ७. नेरतिताणं जाव वेमा पा० ला०॥ ८. एगेंदियनेरतितवज्ज जे. पा० ला० ॥ ९. सञ्चित्ते अञ्चित्ते जे. क० ॥ १०. मीसते जे० पा० ला०॥ ११. नेरइयाणं क० जे०॥ १२. पतिप° पा० ला० । वयप जे० मु०॥ १३. सुपणि° पा० ॥ १४. वतिसु जे० पा० ला० । वयसु मु०॥ १५. वयसु जे० पा० ला० ॥ १६. वतिदु पा० ला० ॥ वयदु जे०॥ १७. वेमाणिताणं पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy