SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १४५] पढमो उद्देओ । अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हैव्वमागच्छेज्जा, तते णं से दरिद्दे तँस्स भट्टिस्स सव्वस्समविदलयमाणे तेणावि तँस्स दुप्पडियारं भवति । अहे णं ँसे त्तं भट्टिं केवलिंपण्णत्ते धम्मे आघवंइत्ता पन्नवइत्ता परुवईत्ता ठींवइत्ता भवति तेणामेव तस्स भट्टिस्स सुँप्पडियारं भवति । [३] केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि ऑरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किञ्च्चा अन्नयरेसु देवलोगेसु देवत्तौए उववन्ने, तते णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंतारातो वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं सैंमाणं "विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति । अधे णं "से तं धम्मायरियं केवलिपण्णत्ताओ धम्मातो भट्ठे समाणं भुज्जो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुँप्पडियारं भवति । १४४. तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेज्जा, तंजहा— अणिदानँयाए दिट्ठिसंपन्नैयाए जोगवहियाए । २६ १४५. “तिविहा ओसप्पिणी पन्नत्ता, तंजहा — उक्कस्सा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा ७। १. अन्नता कयाति जे० पा०ला० ॥ २. अंतितं पा० ला० । अंतिते जे० । " अन्तिके पार्श्वे " अटी० ॥ ३. भन्व पा० ॥ ४ तस्स सव्वस्स वि जे० ॥ ५. “दलयमाणे (दलमाणे – B मु० विना) त्ति ददत् " - अटी० ॥ ६. तस्स भट्टिस्स दु° क० ॥ ७. से तं पा० विना । दृश्यतां पृ० ५४ पं० १४ ॥ ८. पन्नत्तं धम्मं जे० पा० ॥ ९. वतित्ता जे० ला० । वत्तिता पा० ॥ १०. 'वतित्ता जे० पा० ला० ॥ ११. ठावइत्ता नास्ति पामू० ला० । ठावतित्ता जे० । जाव ठावइत्ता क० ॥ १२. सुपडिता ( य क ० ) रं पा० ला ० क० मु० ॥ १३. अंतिए मु० । अंतितमेगमवि जे० पा० ला० । १४. आयरियं जे० मु० । “ आयरियं ति पापकर्मभ्य आराद्यातमिति आर्यम् अटी० ॥ १५. ताते पा० ला० ॥ १६. समाणं (ति-ला० ) जा पा० ला० । विमोयावेजा क० ॥ २०. सुपडियरं क० ॥ २१. अणाइयं क० ॥ अणवयग्गं क० ॥ २३. 'जताते जे० पा० ला० ॥ २४. नास्ति क० पा० ला २-४ ॥ १७. विमोते१८. यरियं क० ॥ १९. से तं क० मु० ॥ मु० विना अणवतग्गं जे० पा० ला० । नताते जे० पा० ला० ॥ २५. हिताते २२. जे० पा० ला ० ॥ २६. “ तिविहेत्यादिसूत्राणि चतुर्दश " अटी० ॥ २७. उक्कोसा क० मु० ॥ ८८ 'अवसर्पिणी प्रथमेऽरके उत्कृष्टा, चतुर्षु मध्यमा, पश्चिमे जघन्या । एवं सुषमसुषमादिषु प्रत्येकं त्र्यं त्र्यं कल्पनीयम् । तथा उत्सर्पिण्याः दुष्प्रमदुष्षमादितद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वदा योज्यमिति " -- अटी० ॥ Jain Education International For Private & Personal Use Only " ५५ १० १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy