SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४२] पढमं अज्झयणं 'एगट्ठाणं'। णेरइयाणं वग्गणा, एवं जस्स जति लेसाओ, भवणवइ-वाणमंतर-पुढवि-आउवणस्सइकाइयाणं च चत्तारि लेसाओ, तेउ-वाउ-बेइंदियन्तेइंदिअ-चउरिंदियाणं तिन्नि लेसाओ, पंचिंदियतिरिक्खजोणियाण मणुस्साणं छ लेस्साओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ। [६] एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, <1 एंगा कण्हलेसाणं ५ अभवसिद्धियाणं वग्गणा, >> एवं छसु वि लेसासु दो दो पयाणि भाणियव्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा, एवं जस्स जति लेसाओ तस्स तति भाणियवाओ जाव वेमाणियाणं । [७] एगा कण्हलेसाणं सम्मदिट्ठियाणं वग्गणा, एगा कण्हलेसीणं १० मिच्छदिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छदिट्ठियाणं वग्गणा, एवं छसु वि लेसासु जाव वेमाणियाणं जेसि जति दिट्ठीओ। [८] एगा कण्हलेसाणं कण्हपक्खियाणं वग्णणा, एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं, जस्स जति लेसाओ। एए अट्ठ चउवीसदंडया। ४२. एगा तित्थसिद्धाणं वग्गणा, "<I एगा अतित्थसिद्धाणं वग्गणा, > एवं जाव एगा एक्कसिद्धाणं वग्गणा, एगा अणेक्कसिद्धाणं वग्गणा। एगा पढेमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा। दृश्यम्"-अटी.। एतदनुसारेण 'एगा कवोयलेसाणं वग्गणा, एगा तेउलेसाणं वग्गणा, एगा पम्हलेसाणं वग्गणा, एगा सुकलेलाणं वग्गणा' इति पाठोऽत्र ज्ञेयः॥ १.लेस्सामोपा०॥ २. लेस्सागो पाला २॥३. छल्लेसामो जे० ला १०॥ १. एतदन्तर्गतः पाठो मु० मध्ये नास्ति ॥ ५. लेस्सासु पा० ला २॥ ६. लेस्साणं पा० ला २॥ ७. लेस्सामो पा० ला १, २॥ ८. लेस्साणं पा० ला २॥ ९. सम्मंदि° पा० । सम्मदि (द्दि°प्र.)-अटी०॥ १०,१२. °लेस्साणं पा० ला २॥ १,१३. मिच्छद्दि जे० मु०॥ १४. जदि जे० विना ॥ १५. लेस्सामो पा० ला १,२॥१६.<> एतदन्तर्गतः पाठो नास्ति मु०॥१७. 'एगा तित्थगरसिद्धाणं वग्गणा, एगा अतित्थगरसिद्धाणं वग्गणा, एगा सयंबुद्धसिद्धाणं वग्गणा, एगा पत्तेयबुद्धसिद्धाणं वग्गणा, एगा बुद्धबोहियसिद्धाणं वग्गणा, एगा इत्थीलिंगसिद्धाणं वग्गणा, एगा पुरिसलिंगसिद्धाणं वग्गणा, एगा नपुंसकलिंगसिद्धाणं वग्गणा, एगा सलिंगसिद्धाणं वग्गणा, एगा अन्नलिंगसिद्धाणं वग्गणा, एगा गिहिलिंगसिद्धाणं वग्गणा' इति पाठोऽत्र 'एवं जाव' शब्देन सूचितः। दृश्यतां प्रज्ञापनासूत्रे प्रथमपदे ॥ १८. मणिक पा० ला २ विना ॥ १९. "अनन्तरसिद्धाना...."वर्गणैकरवमुक्तम् । इदानों परम्परसिद्धानामुच्यते, तत्र भपढम(पढम-J) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy