SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते [७४७ दसविधे सुद्धावाताणुओगे पन्नत्ते, तंजहा— चंकारे, मंकारे, पिंकारे, सेतंकारे, साँतंकारे, एगत्ते, पुंधत्ते, संजूहे, संकामिते, भिन्ने । ७४५. दसविहे दाणे पण्णत्ते, तंजहाअणुकंपा संगहे चेव, भया कालुणिते ति त । लज्जाते गारवेणं चं, अंहम्मे उण सत्तमे । धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त ॥१६३॥ दसविधा गती पन्नता, तंजहा-"निरयगती, "निरयविग्गहगती, "तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, "सिद्धिविग्गहगती। , ७४६. दस मुंडा पन्नत्ता, तंजहा—सोर्तिदितमुंडे जाव फासिंदितमुंडे, १० कोहमुंडे जाव लोभमुंडे, “सिरमुंडे। ७४७. दसविधे संखाणे पन्नत्ते, तंजहापरिकम्मं ववहारो, रज्जू रासी कलासवन्ने य । जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि ॥१६४ ॥ कैप्पो त । त्रैव "माहरणतदोसे चउबिहे पत्नत्ते, तंजहा-अधम्मजुत्ते पडिलोमे अत्तोवणीते दुरोवणीते" [सू० ३३५ ] इति आत्मोपनीताख्य आहरणतदोषो निरूपित इत्यपि ध्येयम् ॥ १. "शुद्धा अनपेक्षितवाक्यार्था या वाक् वचनं सूत्रमित्यर्थः, तस्या अनुयोगो विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्",-अटी० ॥ २. चकारे मकारे पा० । " चंकारे (चकारे-मु. विना) त्ति अत्रानुस्वारोऽलाक्षणिकः, यथा 'सुंके सणिचरे' इत्यादौ, ततश्चकार इत्यर्थः"-अटी० ॥ ३. सातकरे मु०। “सायंकारे त्ति सायमिति निपातः सत्यार्थः"अटी० ॥ ४. पुहत्ते ला० । पुहुत्ते क० । सुद्धन्ने जे० । मुधण्णे पामू ०, पुधण्णे पास, पुहत्ते पासं०। "पुहत्ते (पुहुत्ते-मु०) त्ति पृथक्त्वम्"-अटी०॥५. “ अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानम्, अथवा अनुकम्पातो यद् दानं तदनुकम्पैव उपचारात्"-अटी०॥ ६. भये जे. मु.। भते ला २,४। भता पा०। “तथा भयात् यद् दानं तद् भयदानम् , भयनिमित्तत्वाद् वा दानमपि भयमुपचाराद्"-अटी०॥ .. ति ते पा० । ति य मु०॥ इय क०॥८.च नास्ति क. जे. पामू०॥"गारवेणं च त्ति गौरवेण"-अटी.॥ ९. महम्मे पा०॥१०. पुण क०॥११. धम्मे ते जे०॥ १२. अट्टमे य पुन्ने पा० । अधम्मे य पुण्णे जे० । १३, १४. निरत° पा० ॥ १५. तिरित एवं जाव पा०॥ १६. सिद्धवि अटीपा० ॥ १७. दसमे सिरमुंडे मु०॥ १८. कलासंपन्ने य जावतावति पा० । “कलानाम् अंशाना सवर्णनं सवर्णः सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् ५, जावंतावइ त्ति 'जावताव त्ति वा गुणकारो त्ति वा एगटुं' इति वचनाद् गुणकारः, तेन यत् सङ्ख्यानं तत् तथैवोच्यते"-अंटी०॥ १९. "कप्पो य त्ति गाथाधिकम्"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy