SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३०३ ७५४] दसमं अज्झयणं 'दसट्टाणं'। ७४४. दसविधे दोसे पन्नत्ते, तंजहातंजातदोसे मतिभंगदोसे, पैसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, 'संकामणं निग्गह वेत्थुदोसे ॥१६१॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तज्जातदोसे त, दोसे एगट्ठिते ति त । कारणे त पडुप्पन्ने, दोसे "निच्चे हिअट्टमे ॥ अत्तणां उवणीते त, विसेसे तित ते दस ॥१६२॥ आश्रितम्"--अटी० ॥ ७, ८. °सर जे. पा. विना॥ ९. वायस्स जे. पा. विना॥ १०. पुम्वा जे॥१. वाता' पा० ला०॥ १२. काया जे० मु०। कातो पा० ला०॥ १. “तजायेत्यादि वृत्तम्"-अटी०॥ २. "प्रशास्ता अनुशासको मर्यादाकारी सभानायकः सभ्यो वा, तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणः विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः, इह स्था शब्दो लघुश्रुतिरिति"-अटी० ॥ ३. “स्वलक्षण-कारण-हेतुदोषः, इह का शब्दः छन्दोर्य द्विर्बद्धो ध्येयः"-अटी०॥ ४. संकामणे क०॥ ५. तत्थदोसे जे० पामू० ला०॥ “वस्तु प्रकरणात् पक्षः, तस्य दोषः प्रत्यक्षनिराकृतत्वादिः" --अटी०॥ ६. दोसो पा० ला०। “दोसो त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टानुक्तास्ते दोषा दोषशब्देनेह संगृहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः, अथवा दोसे त्ति शेषदोषविषये विशेषो भेदः, स चानेकविधः स्वयमेवाभ्यूह्यः। एगट्टिए इ यत्ति एकश्चासावर्थश्च अभिधेयः एकार्थः, स यस्यास्ति स एकार्थिकः, एकार्थवाचक इत्यर्थः, इतिः उपप्रदर्शने, चः समुच्चये। स च शब्दसामान्यापेक्षया एकाथिको नाम शब्दविशेषो भवति, यथा घट इति । तथा अनेकार्थको यथा गौः, यथोक्तम्-“दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६वब्रे . अंशौ ८ पशौ ९ च गोशब्दः"[ ]इति । इह एकार्थिकविशेषग्रहणेन अनेकार्थिकोऽपि गृहीतस्तद्विपरीतत्वात् , न चेहासौ गण्यते दशस्थानकानुरोधात् । अथवा कथञ्चिदेकार्थिके शब्दग्रामे यः कथञ्चिद् भेदः स विशेषः स्यादिति प्रक्रमः, इय त्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्र एकार्थे शब्दद्वये शकनकाल एव शकः पूर्दारणकाल एव पुरन्दर एवंभूतनयादेशादिति। अथवा दोषशब्द इहापि सम्बध्यते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया एकाथिकः शब्दो नाम यो दोष इति अयमपि च दोषसामान्यापेक्षया विशेष इति ४"-अटी०॥ ७. निब्वे क. विना। " नित्यो दोषोऽभव्यानां मिथ्यात्वादिः......अथवा सर्वथा नित्ये वस्तुनि अभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति । तथा हियट्टमे त्ति अकारप्रश्लेषाद् अधिकं वादकाले बत्...तद दोषः।......इह आदर्शपुस्तकेषु निव्वे (निजे मु०) हियट्रमे त्ति दृष्टम् , न च तथाऽष्टौ पर्यन्त इति निच्चे इति व्याख्यातम्'-अटी०॥ ८. हितमे पा० ला०। हित अट्टमे जे०। दृश्यतामुपरितनं टिप्पणम् ॥ ९. "अत्तण त्ति आत्मना ‘कृतम्'इति शेषः, तथा उपनीतं प्रापितं 'परेण' इति शेषः, वस्तुसामान्यापेक्षया आत्मकृतं च विशेषः परोपनीतं चापरो विशेष इति भावः, चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये दर्शितः। अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति दोषसामान्यापेक्षया विशेषावेतो, इति एवं ते विशेषा दश भवन्तीति"-अटी० ॥ तुलना-चतुःस्थाने चतुर्थेऽध्ययने - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy