SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ३३९] तइओ उद्देसओ। २४९ ३३६. हेऊ चउबिहे पन्नत्ते, तंजहा—जावते थावते वंसते लूसते। अहवा हेऊ चउन्विहे पन्नत्ते, तंजहा–पञ्चक्खे अणुमाणे ओवम्मे आगमे। अहवा हेऊ चउविहे पन्नत्ते, तंजहा–अत्थि तं अत्थि सो हेऊ, अस्थि तं णत्थि सो हेऊ, गत्थि तं अस्थि सो हेऊ, णत्थि तं णत्थि सो हेऊ। ५ ३३७. चउन्विहे संखाणे पन्नत्ते, तंजहा-पंडिकम्मं, ववहारे, रजू, रासी। ३३८. अहेलोगे णं चत्तारि अंधगारं करेंति, तंजहा–णरगा, गैरइया, पौवाई कम्माई, असुभा पोग्गला। "तिरियलोगे णं चत्तारि उज्जोतं करेंति, तंजहा—चंदा सूरा मैणी जोती। १० .... उड़लोगे णं चत्तारि उज्जोतं करेंति, तंजहा–देवा, देवीओ, विमाणा, आभरणा। ॥ चउट्ठाणस्स तैतिओ उद्देसओ संमत्तो॥ ३३९. चत्तारि पसप्पगा पन्नत्ता, तंजहा-अणुप्पन्नाणं भोगाणं ।। उप्पाएत्ता एगे पसप्पते, पुव्वुप्पन्नाणं भोगाणं अविप्पंतोगेणं एगे पसप्पते, अणुप्पनाणं सोक्खाणं उप्पाएत्ता एगे पसप्पए, पुव्वुप्पन्नाणं 'सोक्खाणं अविप्पयोगेणं एगे पसप्पए। १. अधवा जे. पा० ला०॥ २. ओवंते जे०। ओवमे क०॥ ३. अत्थितं मु०। अत्थि गं क०॥४.अस्थित्तं मु०॥ अस्थि यं क०॥ ५. णत्थित्तं मु० । णस्थि यं क०॥ ६. णत्थित्तं मु०॥ ७. परिकम्म क० । “परिकर्म सङ्कलनादिकं पाटीप्रसिद्धम्"-अटी०॥ ८. अहोलोगं क विना। "लोकलक्षणक्षेत्रस्य...सूत्रत्रयेण प्ररूपणामाह-अहे इत्यादि"-अटी० ॥ ९. णेरतिता पा०॥ १०. पावकम्माई जे०॥११. तिरितलोगे जे० पा० ला०॥ १२. मणि मु०॥ १३. ततितो जे. पा० ला०॥ १४. उद्देसतो जे० पा० ला० मु०॥ १५. संमत्तो जे०॥ १६. उप्पायत्ता पा०॥ "उप्पाएत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता उत्पादकः सन्"-अटी० ॥ १७. प्पओगेणं क०॥ १८. पच्चुप्पमाणं अटीपा० । “पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पमानां वा"-अटी०॥ १९. सुक्खाणं पा० ॥२०. पभोगेणं जे० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy