SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३३४उववजमाणेहिं लोगे फुडे पन्नत्ते, तंजहा-पुढविकाइएहिं आंउ[काइएहिं] वाउ[काइएहिं] वणस्सइकाइएहिं । ___३३४. चत्तारि पैएसग्गेणं तुल्ला पन्नत्ता, तंजहा---धम्मत्थिकाए अधम्मस्थिकाए लोगागासे एगजीवे । ५ चउण्हमेगं सरीरं नो सुपस्सं भवइ, तंजहा-पुढविकाइयाणं आउ[काइयाणं] तेज[काइयाणं] वणस्सइकाइयाणं । ___ चत्तारि इंदियत्था पुट्ठा वेदेति, तंजहा—सोतिंदियत्थे घाणिदियत्थे जिभिदियत्थे फासिंदियत्थे। चउहिं ठाणेहिं जीवा य पोग्गला यं णो संचातेंति बहिया लोगंता १० गमणताते, तंजहा--गतिअभावेणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं । ३३५. चउबिहे गीते पन्नत्ते, तंजहा--आहरणे आहरणतइसे आहरणतदोसे उवन्नासोवणते १। आहरणे चउविहे पन्नत्ते, तंजहा—अंवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २। आहरणतद्देसे चउन्विहे पन्नत्ते, तंजहा—अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे ३। __ आहरणतदोसे चउव्विहे पन्नत्ते, तंजहा-अधम्मजुत्ते पडिलोमे अंतोवणीते रोवणीते ४। उवन्नासोवेणए चउविहे पन्नत्ते, तंजहा—तैव्वत्थुते, तदन्नवत्थुते, पडिणिभे हेतू ५। १. आउकाति वाउ वणस्सइकातितेहिं पा०॥ २. पतेसग्गेणं पा० ॥ ३, ४. काते पा०॥ ५. सुप्पस्सं क० । “नो पस्सं ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात् , क्वचित् सुपस्सं ति पाठः, तत्र न सुखदृश्यम्, न चक्षुषः प्रत्यक्षदृश्यम्, अनुमानादिभिस्तु दृश्यमेवेत्यर्थः" अटी०॥ ६, ७. कातिताणं पा०॥८.त जे. पा. ला०॥ ९. 'ग्गहाए क०॥ १०. लुक्खत्ताते जे०। लुक्खंताते पा० । लुक्खयाए क० ॥ ११, १३. चउविधे पा० ॥ १२. “निदर्शनभेदप्रतिपादनाय पञ्चसूत्री"-अटी० ॥ १४. आवाते जे० पामू०॥ १५. पडुपन्न पा०॥ १३. मणुसटे जे० । अणुसिट्ठी मु० । अणुसट्टि ला० । भणुसट्टि उवालंभे पा० ॥ १७. °वतणे जे. पा० ला०॥ १८. दुरुष मु०। “दुरुवणीए ति......."दुरुपनीतम्"-अटी० ॥ १९. वण्णासो° पा० ला०॥ २०. वणगे पा०॥ २१. तवत्थुते पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy