SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ३३३] तइओ उद्देसओ। १४७ निक्खते सीहत्ताते विहरइ, सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरइ, सियालत्ताए नाममेगे निक्खंते सीहत्ताए विहरइ, सियालत्ताए नाममेगे निक्खंते 'सियालताए विहरइ। ___३३०. चत्तारि लोगे समा पन्नत्ता, तंजहा—अप्पतिद्वाणे नैरए, जंबूदीवे दीवे, पालते जाणविमाणे, सव्वट्ठसिद्धे महाविमाणे । ___ चत्तारि लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा— सीमंतए नरए, समयक्खेते, उडुविमाणे, ईसीपब्भारा पुढवी। ३३१ उड़लोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा-पुंढविकाइया, आउ[काइया], वणस्सति[काइया], उराला तसा पाणा। अंहेलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा— एवं चेव। एवं "तिरियलोए वि ४। __ चत्तारि पुरिसजाता पन्नत्ता, तंजहा—हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते। चत्तारि "सेजपडिमाओ पन्नत्ताओ। चत्तारि वत्थपडिमाओ पन्नत्ताओ। चत्तारि पातपंडिमाओ पन्नत्ताओ। चत्तारि ठाणपॅडिमाओ पन्नत्ताओ। ३३२. चत्तारि सरीरगा जीवफुडा पन्नत्ता, तंजहा--वेउन्विए आहारए १५ तेयए कम्मए। चत्तारि सरीरगा कम्मुम्मीसगा पन्नत्ता, तंजहा-ओराँलिए वेउव्विए आहरिए तेयए। ३३३. चउहिं अंत्थिकाएहिं लोगे फुडे पन्नत्ते, तंजहा --धम्मत्थि कारणं अधम्मत्थिकाएणं जीवत्थिकाएणं पोग्गलत्थिकाएणं । चउहिं बौदरकातेहिं १, २, ३. सीया मु० ॥ ४. णरते पा० ॥ ५. जंबुद्दीवे क० मु० ॥ ६. पालते पा० ला० मु०॥ ७. सीमंतते नरते पा० ॥ ८. पुढविकातिता पा० ॥ पुढविक्काइया क० ॥ ९. उरालतसपाणा जे० पा० ला० । “उराला तस त्ति उदाराः स्थूला द्वीन्द्रियादयः, न तु सूक्ष्मास्तेजोवायुलक्षणाः तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात् , तथा उदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावात्"-अटी० ॥ १०. अहोलोगे मु०॥ ११. एवं चेव नास्ति क० ॥ १२. तिरितलोते वि पा०॥ १३. सेजाओ पडिमाओ क० ॥ १४. °डिमातो पा० । °डिमा क० ॥ १५. °डिमा क० पा० ॥ १६. °न्विते माहारगे तेतते कम्मते पा० ला० ॥ १७. °लिते पा० ॥ १८. °रते तेतते पा० । °रए तेतते जे० । °रते तेउते मु०। १९. भस्थिगाएहिं क० जे० । अत्थिगातेहिं पा० ला०॥ २०. °कातेगं पा०॥ २१. जीवा क० ॥ २२. प्रतिषु पाठाःबातरकातेहिं जे० पा० ला० । बादरकातेहिं मु० । बायरकाएहिं लोगे फुडे क० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy