SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १४६ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३२८ - आतिन्ने नाममेगे खुलुकत्ताते विहरति 8 [४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—आइन्ने नाममेगे आइन्नत्ताए विहरइ, चउभंगो। __चत्तारि पकंथगा पन्नत्ता, तंजहा—जातिसंपन्ने नाममेगे णो कुलसंपन्ने ह [४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे ५ चउभंगो। चत्तारि कंथगा पन्नत्ता, तंजहा—जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [४] । ___ चत्तारि कंथगा पन्नत्ता, तंजहा—जातिसंन्ने णाममेगे णो रूवसंपन्ने १० ह [४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—जातिसंपन्ने नाममेगे णो रूवसंपन्ने ह [४]। चत्तारि कंथगा पन्नत्ता, तंजहा—जातिसंपन्ने णाममेगे णो जयसंपन्ने हूं [४] । एवमेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—जातिसंपन्ने ह्व [४] । एवं कुलसंपन्नेण त बलसंपन्नेण त ४, कुलसंपन्नेण त रूवसंपन्नेण त १५ ह= ४], कुलसंपन्नेण त जयसंपन्नेण त ह = ४], एवं बलसंपन्नेण त रूवसंपन्नेण त ह [= ४], बलसंपन्नेण त जयसंपन्नेण त ह [= ४]। सव्वत्थ पुरिसजाया पंडिवक्खो। चत्तारि कंथगा पन्नत्ता, तंजहा-रूवसंपन्ने णाममेगे णो जयसंपन्ने ४, *एवामेव चत्तारि पुरिसजाया पन्नता, तंजहा-रूवसंपन्ने नाममेगे णो २० जयसंपन्ने ४*। ३२९. चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सीहत्ताते णाममेगे १. खुलंकत्ताए क० । पृ० १४५ टि० ९॥ २. 'खुलुंके नाममेगे आतिन्नत्ताते विहरति खुलुंके नाममेगे खुलुकत्ताते विहरति' इति शेषभङ्गद्वयम् ॥ ३. नाममेगे नास्ति पा० ला० ॥ १. मताए क० मु०॥ ५. चउभंगो नास्ति क०, एतत्स्थाने ह्व इति क०मध्ये पाठः॥ ६. चत्तारि कंथगा क०। दृश्यतां पृ० १४५ टि. ८,१२। “जाति-कुल-बल-रूप-जयपदेषु दशभिद्धिकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भवन्तीति"-अटी.॥ ७. दृश्यतां पृ० १३५पं० १६॥ ८. जतसंपने पा०॥ ९. 'जयसंपन्ने णाममेगे णो जातिसंपन्ने, एगे जातिसंपन्ने वि जयसंपन्ने वि, एगे नो जातिसंपन्ने नो जयसंपन्ने' इति शेषभङ्गाः ॥ १०. °संपन्नेण जाव बल' जे०॥ ११. पडिपक्खो जे० पा०॥ १२. * * एतदन्तर्गतः पाठो नास्ति पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy