SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ २८] समवायंगसुत्ते अट्ठावीसट्टाणं । मझिमउवरिमंगेवेज्जयाणं देवाणं जहण्णेणं सत्तावीसं सागरोवमाइं ठिती पण्णता। [३] जे देवा मैज्झिममज्झिमगेवेन्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिती पण्णत्ता। ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं ५ सत्तावीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति । . [४] संतेगतिया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति । २८ [१] अट्ठावीसतिविहे ऑयारपकप्पे पण्णत्ते, तंजहा—मासिया १० आरोवणा, सपंचरायमासिया आरोवणा, सदसरातमासिया आरोवणा, सपण्णरसरातमासिया आरोवणा, सवीसतिरायमासिया आरोवणा, सपंचवीसरातमासिया आरोवणा, एवं चेव दोमासिया आरोवणा, सपंचरातदोमासिया आरोवणा, एवं तेमासिया आरोवणा, चउमासिया आरोवणा, उग्घातिया आरोवणा, अणुग्घातिया आरोवणा, कसिणा आरोवणा, अकसिणा आरोवणा । इत्ताव ताव आयार- १५ पंकप्पे, इत्ताव ताव आयरियव्वे । __ भवसिद्धियाणं जीवाणं अत्थेगतियाणं मोहणिजस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मं पण्णता, तंजहा-सम्मत्तवेयणिज, मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिज, सोलस कसाया, णव णोकसाया। आमिणिबोहियणाणे अट्ठावीसतिविहे पण्णत्ते, तंजहा–सोतिंदियंत्थोग्गहे, २० चक्खिदियत्थोग्गहे, पाणिंदियत्थोग्गहे, जिभिदियत्थोग्गहे, फासिंदियत्थोग्गहे, 1. गेवेजाणं खं० जे०॥ २. मज्झिमगे हे १, ला १, २ मु०॥ ३. भट्ठावीसविहे जे. मु०॥ ४. मायारकप्पे जे० ॥ ५. राई मु.॥ एवमप्रेऽपि मु० मध्ये 'राई इति राइ इति वा ॥ ६. उवघातिया खं० हे १, २ ला २। "तथा सार्धदिनद्वयस्य पक्षस्य चोद्घातनेन लघूना मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्घातिकी आरोपणा...तथा तेषामेव सार्धदिनद्वयाद्यनुद्घातनेन गुरूणामारोपणा अनौद्घातिकी आरोपणा"-अटी० ॥ ७. अणुषघाइया मु०॥ ८. एतावता मायारपकप्पे एताव ताव मु०॥ ९. संतकम्मा मु०। दृश्यता पृ० ३७६ पं० १२ टि० ५॥ १०. °दियस्थोवग्गहे खं० हे १ ला२ । दियभत्थावग्गहे मु० । एवमग्रेऽपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy