SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४०६ समवायंगसुत्त ५७-५८-५९-६० टाणाई। [सू० ५८मल्लिस्स णं अरहतो सत्तावण्णं मणपज्जवनाणिसता होत्था। महाहिमवंत-रुप्पीणं वासधरपव्वयाणं जीवाणं धणुपट्टा सत्तावणं २ जोयणसहस्साई दोणि य तेणउते जोयणसते दस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पण्णत्ता । .५८. ५८. पढम-दोच-पंचमासु तीसु पुढवीसु अट्ठावण्णं निरयावाससतसहस्सा पण्णत्ता। नाणावरणिजस्स वेयणिय[स्स] आउय[स्स] नाम[स्स] अंतराइयस्स य एतेसि णं पंचण्हं कम्मपगडीणं अट्ठावणं उत्तरपगडीतो पण्णत्तातो। गोथुभस्स णं आवासपव्वतस्स पचत्थिमिल्लातो चरिमंतातो वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते। एवं चउदिसि पि नेतव्वं । .५९. ५९. चंदस्स णं संवच्छरस्स एगमेगे उदू एगूणसहि रातिदियाणि रातिंदियग्गेणं पण्णत्ते। संभवे णं अरहा एकूणसहि पुन्वसतसहस्साई अगारमज्झे वसित्ता मुंडे जाव पव्वतिते । मल्लिस्स णं अरहतो एगूणसलुि ओहिण्णाणिसता होत्था । .६०. ६०. एगमेगे णं मंडले सूरिए सट्ठीए सट्ठीए मुहुत्तेहिं संघाएइ । लवणस्स णं समुदस्स सटिं नागसाहस्सीओ अग्गोदयं धारेति । १. पिटुं मु०। “धणुपट्ट त्ति मण्डलखण्डाकारं क्षेत्रम्”–अटी०॥ २. य नास्ति मु०॥ ३. दृश्यतां पृ० ३९७ पं० १, पृ० ४०३ पं० १६ टि. १२॥ ४. "एवं चउद्दिास पि नेयव्वं ति अनेन सूत्रत्रयमतिदिष्टम् , तच्चैवम्-दोभासस्स णं आवासपव्वयस्स उत्तरिलाओ चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस गं अट्ठावणं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, एवं संखस्स आवासपब्वयस्स पुरस्थिमिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लामओ चरिमंतामो ईसरस्स महापायालस्स ति"-अटी०॥५. उदु जे०॥६. मंडले णं हे १ ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy