SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४०५ ५७] समवायंगसुत्ते ५५-५६-५७ टाणाई। मिल्ले चरिमंते एस णं पणपण्णं जोयणसहस्साई अंबाहाए अंतरे पण्णत्ते। एवं चेउद्दिसिं पि वेजयंतं जयंतं अपराजियं ति। समणे भगवं महावीरे अंतिमरातियंसि पणपण्णं अज्झयणाई कल्लाणफलविवागाइं पणपण्णं अज्झयणाणि पावफलविवागाणि वागरेत्ता सिद्धे बुद्धे जाव प्पहीणे। पढम-बितियासु दोसु पुढवीसु पणपण्णं निरयावाससतसहस्सा पण्णत्ता। दंसणावरणिज-णामा-ऽऽउयाणं तिण्डं कम्मपगडीणं पणपण्णं उत्तरपगडीतो पण्णत्तातो। ५ E ५६. जंबुद्दीवे णं दीवे छप्पण्णं नक्खत्ता चंदेण सद्धिं जोगं जोएंसु वा ३ । विमलस्स णं अरहतो छप्पण्णं गणा छप्पण्णं गणहरा होत्था। .५७. ५७. तिण्हं गणिपिडगाणं आयारचूंलियवजाणं सत्तावणं अज्झीणा पण्णता, तंजहा-आयारे सूतगडे ठाणे। गोधुभस्स णं आवासपव्वतस्स पुरथिमिल्लातो चरिमंतातो वलयामुहस्स १५ महापातालस्स बहुमज्झदेसभाए एस णं सत्तावण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते। एवं देओभासस्स "केउकस्स य, संखस्स जॅयकस्स य, दयसीमस्स ईसरस्स य। १. अवहाते खं० हे १ ला २। आबाहाए हे २ ॥ २. दिसं जे० । दिसिं ला १ T॥ ३. केजयंत (तं-ला १)जयंतअपराजियंति(ते T) जे० ला १ T मु.॥ ४. °णाई मु.॥ ५. गाई मु०॥ ६. जोएंसु वा जोएंति वा जोइस्संति वा इति '३' इत्यस्यार्थः ॥ ७. छप्पण्णं गणा नास्ति जे०॥ ८. चूलियाव मु०॥ “आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाजस्य चूलिका सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका, तद्वर्जानाम् । तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात् , षोडशानां मध्ये एकस्य आचारचूलिकेति परिहृतत्वात् , शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति”-अटी०॥ ९. अज्झयणा हे २ मु०॥ १०. गोधू' मु०॥ ११. दतोभालस्स जे. हे २ ला १। दगभासस्स मु० । दृश्यतां पृ० ४०३ पं० ७॥ १२. केउस्स खं० हे १ ला २॥ १३. स्स य जु जे० ला १ विना॥ १४. जूयगस्स ला १। जूयस्स मु०॥ १५. °सीमयस्स खं० जे० हे २। दृश्यतां पृ० ४०३ पं० १३ टि. १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy