SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य विषयानुक्रमः . सूत्राङ्काः पृष्ठाङ्काः १-७८३ १-३२२ १-९ १-४८ ३८ ३९ विषयः स्थानाङ्गसूत्रम् (वश अध्ययनानि) प्रथममध्ययनम् 'एकस्थानम्' भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम् . शब्द-रूप-संस्थान-गन्ध-रस-स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तस्यागस्य च वर्णनम् कालभेदाः संसारिजीवानां सिद्धानां पुद्गलानां वर्णणाः जम्बूद्वीपप्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुञ्चत्वम् एकतारकाणि नक्षत्राणि एकप्रदेशावगाढादिपुगलवर्णनम् ........... ४४ ४५ ४७ ४९-१२६ ४९-६६ १०-१२ ५१-५२ ५३ १३ ५४-५५ ५६-५८ द्वितीयमध्ययनं 'द्विस्थानम् ' (चत्वार उद्देशकाः) प्रथम उद्देशकः द्विप्रत्यवताराः पदार्थाः विविधरूपेण द्विविधानां क्रियाणां वर्णनम् गर्हायाः प्रत्याख्यानस्य च द्वैविध्यम्। संसारकान्तारोल्लङ्घनाय द्विविध उपायः धर्मश्रवणालाभत भारभ्यः केवलज्ञानप्राप्तिं यावद्धतवः समाभेदा उन्मादभेदा दण्डभेदाश्च दर्शनस्य विविधरूपेण द्वैविध्यम् विस्तरेण ज्ञानस्य द्वैविध्यम् धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां च द्वैविध्यम् प्रवाजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् १३-१४ १४ ६३-६५ ६६ १९ ६७-७२ ६७-६९ द्वितीय उद्देशकः वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम् द्विधा लोकदर्शनं शब्दश्रवणमवभासनादि च मरुदादिदेवानां द्वैविध्यम् १९-२३ १९-२२ ૨૨ २३ ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy