SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते बीए अज्झयणे विद्वाण [सू० ६२सुहुमसंपरायसरागसंजमे दुविहे पत्नत्ते, तंजहा—पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसुहुमसंपरायसरागसंजमे चेव, अधवा चरमसमयसुहुमसंपरायसरागसंजमे चेव अचरिमसमयसुहुमसंपरायससंगसंजमे चेव । अधवा सुहुमसंपरायसरागसंजमे दुविहे पन्नते, तंजहा–संकिलेसमाणते चेव विसुज्झ५. माणते चेव। . बादरसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा—पढमसमयबादरसंपरायसरागसंजमे चेव अपढमसमयबादरसंपरायसरागसंजमे चेव। अहवा चरिमसमेयबादरसंपरायसरागसंजमे व अचरिमसमयबादरसंपरायसरागसंजमे चेव। अहवा बायरसंपरायसरागसंजमे दुविधे पन्नत्ते, तंजहा-पंडिवाति चेव अपडिवाति चेव । वीयरागसंजमे दुविधे पन्नत्ते, तंजहा-उवसंतकसायवीयरागसंजमे चेव खीणकसायवीतरागसंजमे चेव। उवसंतकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा—पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउवसंतकसायवीतरागसंजमे चेव । अहवा चरिमसमयउवसंतकसायवीतरागसंजमे चेव अचरिमसमयउवसंतकसायवीतरागसंजमे १५ चेव। खीणकसायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा—छउमत्थखीणकसायवीतरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव। ___छउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा—सयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव बुद्धबोधियछउमत्थखीणकसायवीयरागसंजमे चेव । सयंबुद्धछउमत्थखीणकसायवीयरागंसजमे दुविहे पन्नत्ते, तंजहा–पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयसगसंजमे चेव अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव । बुद्ध बोधियछउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा—पढमसमयबुद्ध२५ बोधियछउमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयबुद्धबोधियछउमत्थखीण २० १, २. °माणए मु० । “महवेत्यादि, संक्लिश्यमानः संयम उपशमश्रेण्याः प्रतिपततः, विशुद्धयमानस्ता क्षपकश्रेणी वा समारोहत इति"-अटी०॥ ३. "प्रतिपाती उपशमकस्यान्यस्य वा. अप्रतिपाती क्षपकस्येति ।”–अटी० ॥ ४.चीयराय° पा० ला २। एवमग्रेऽपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy