SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ६२] पढमो उद्देसओ। णाणे दुविहे पन्नते, तंजहा—अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव ९। अणंतरसिद्धकेवलनाणे दुविहे पन्नत्ते, तंजहा—एक्काणंतरसिद्धकेवलणाणे चेव अणेकाणंतरसिद्धकेवलणाणे चेव १०। परंपरसिद्धकेवलणाणे दुविहे पन्नत्ते तंजहा—एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव ११। णोकेवलणाणे दुविहे पन्नत्ते, तंजहा-ओहिणाणे चेव मणपज्जवणाणे चे १२। ५ ओहिणाणे दुविहे पन्नत्ते, तंजहा—भवपंचइए चेव खैतोवसमिते चेव १३ । दोण्हं भवपच्चइए पन्नत्ते, तंजहा—देवाणं चेव नेरइयाणं चेव १४। दोण्हं खओवसमिते पन्नत्ते, तंजहा—मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव १५। मणपज्जवणाणे दुविहे पन्नत्ते, तंजहा-उज्जुमति चेव विउलमति चेव १६। परोक्खे णाणे दुविहे पन्नते, तंजहा--आभिणिबोहियणाणे चेव सुयनाणे चेव १० १७। अभिणिबोहियणाणे दुविहे पन्नत्ते, तंजहा-सुतनिस्सिते चेव असुतनिस्सिते चेव १८ । सुतनिस्सिते दुविहे पन्नत्ते, तंजहा—अत्थोग्गहे चेव वंजणोग्गहे चेव १९। असुयनिस्सिते वि एमेव २० । सुयनाणे दुविहे पन्नत्ते, तंजहाअंगपविढे चेव अंगबाहिरे चेव २१। अंगबाहिरे दुविहे पन्नत्ते, तंजहाआवस्सए चेव आवस्सयवतिरित्ते चेव २२। आवस्सयवतिरित्ते दुविहे पन्नत्ते, १५ तंजहा—कोलिते चेव उक्कालिते चेव २३ । ६१. दुविहे धम्मे पन्नत्ते, तंजहा—सुयधम्मे चेव चरित्तधम्मे चेव । सुयधम्मे दुविहे पन्नत्ते, तंजहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव। चरित्तधम्मे दुविहे पन्नत्ते, तंजहा–अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेत्त । ६२. दुविहे संजमे पन्नत्ते, तंजहा—सरागसंजमे चेव वीयरागसंजमे २० चेव। सरागसंजमे दुविहे पन्नत्ते, तंजहा–सुहुमंसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव । १, ३. °पञ्चतिते पा० ला १, २॥ २. खोवसमिए मु०॥ ४. समिए जे० ला १ मु.॥ ५. स्साण चेव पंचेंदि° पा० ला २॥ ६.याण पा०॥ ७. वंजणोगहे पा० । वंजणावग्ग? ला १॥ ८.भावस्सते पा० ला १,२। “आवश्यक सामाथिकादि षड्विधम्...भावस्सगवतिरित्ते इत्यादि"-अटी० ॥ ९. कालिए चेव उकालिए चेव मु०। “दिवस-निशाप्रथमपश्चिमपौरुषीद्वये एव पठ्यते तत्...कालि कम् उत्तराध्ययनादि,...उत्कालिकं दशकालिकादि" -अटी.॥ १०. संपराग जे. पा. ला १ । एवमप्रेऽपि सर्वत्र यथायोगं ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy