SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६३] पढो उद्देओ । कसायवीयरागसंजमे चेव, अहवा चरिमसमयबुद्धबोधियछ उमत्थखीण कसाय- बीयरागसंजमे चेव अचरिमसमयबुद्धबोधियखीणकसायवीयरागसंजमे चेव । केव लिखीणक सायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा — सजोगिकेवलिखीणकसायवीतरागसंजमे चेव अजोगिकेवलिखीणकसायवीतरागसंजमे चैव । सजोगिकेव लिखीण कसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा - पढमसमयसजोगिकेव लिखीणक सायवीयरागसंजमे चैव अपढमसमय सजोगिकेव लिखीणकसायवीयरागसंजमे चेव । अहवा चरिमसमय सजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव । अजोगिदेव लिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा - पढमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयअजोगिकेवलिखीण- १० कसायवीयरागसंजमे चेव । अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव । - ६३. र्दुविहा पुढविकाइया पन्नत्ता, तंजहा – सुहुमा चेव बायरा चैव १ । एवं जाव दुविहा वणस्सतिकाइया पन्नत्ता, तंजहा -सुहुमा चैव बायरा चैव ५ । दुविहा पुढविकाइया पन्नत्ता, तंजहा – पज्जत्तगा चेव अपज्जत्तगा चेव १५ ६ । एवं जाव वणस्सतिकाइया १० । दुविहा पुढविकाइया पन्नत्ता, तंजहा - परिणता चेव अपरिणता चेव ११, एवं जाव वणस्सतिकाइया १५। दुविहा दव्वा पन्नत्ता, तंजहा - परिणता चेव अपरिणता चेव १६ । दुविहा पुढविकाइया पन्नत्ता, तंजहा - गतिसमावन्नगा चेव अगतिसमाव- २० न्नगा चेव १७, एवं जाव वणस्सतिकाइया २१ । दुविहा दव्वा पन्नत्ता, तंजहा - गतिसमावन्नगा चैव अगतिसमावन्नागा चैव २२ । दुविहा पुढविकाइया पन्नत्ता, तंजहा - अणतैरोगाढगा चेव परंपैरोगाढगा चैव २३, जाव दव्वा २८ । १७ 65 १. “ दुविहा पुढवीत्यादिरष्टाविंशतिः सूत्राणि । "अटी० ॥ २. एवं नास्ति पा० ला १, २ । 'एवमित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि द्रव्याणि जीव- पुद्गलरूपाणि तानि च विवक्षित परिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् " -- अटी० ॥ ३. "अनन्तरं सम्प्रत्येव समये क्वचिदाकाशदेशे गाढा मु० । २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy