SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्त बीए अज्झयणे बिठाणे [सू० ६४६४. दुविधे काले पन्नत्ते, तंजहा–ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव। दुविधे आगासे पन्नत्ते, तंजहा—लोगागासे चेव अलोगागासे चेव। ६५. णेरैइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे ५ चेव। अभंतरए कम्मए, बाहिरए वेउन्विए। एवं देवाणं भाणियव्वं । पुढविकाइयाणं दो सरीरगा पन्नत्ता, तंजहा—अब्भंतरगे चेव बाहिरगे चेव। अभंतरगे कम्मए, बाहिरंगे ओराँलिगे। जाव वणस्सइकाइयाणं । बेइंदियाणं दो सरीरगा पन्नत्ता, तंजहा—अभंतरए चेव बाहिरए चेव । अभंतरगे कम्मए, अट्ठि-मंससोणितबद्धे बाहिरए ओरालिए। जाव चउरािंदियाणं। ___पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे चेव। अन्भंतरगे कम्मए, अट्ठि-मंस-सोणिय-हारु-छिराबद्धे बाहिरए ओरालिए। मणुस्साण वि एवं चेव। . विग्गहगतिसमावन्नगाणं नेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-"तेयते चेव कम्मते चेव। निरंतरं जाव वेमाणियाणं । १५ नेरझ्याणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तंजहा–रागेण चेव दोसेण चेव। जाव वेमाणियाणं। नेरइयाणं दुट्ठाणनिव्वत्तिए सरीरगे पन्नत्ते, तंजहा-रागनिव्वत्तिए चेव दोसनिव्वत्तिए चेव। जाव वेमाणियाणं। दो काया पन्नत्ता, तंजहा-तसकाए चेव थावरकाए चेव। तसकाए दुविहे २० पन्नत्ते, तंजहा—भवसिद्धिए चेव अभवसिद्धिए चेव। एवं थावरकाए वि। भवगाढा आश्रिताः, त एव अनन्तरावगाढकाः, येषां तु द्वयादयः समया अवगाढाना ते परम्परावगाढकाः।"-अटी०॥ 1. उसप्पिणिकाले चेव मोसप्पिणिकाले चेव पा०। "दुविहे कालेत्यादि,..."कालः, स चावसर्पिण्युत्सर्पिणीरूपतया द्विविधः"-अटी०॥ १.रतियाणं पा० ला २॥ ३. वेगुम्चिए एवं देवाणु भा° पा० ॥ ४. देवाणं जे० ला १। “एवं देवाणं भाणियन्वं ति...."एवं देवानां..."भणितव्यम्”–अटी० ॥ ५. °तरए जे० ला१॥ ६. °रए जे० ॥ ७. ला ३-५ विना-ओरालगे जे० पा० ला २। ओरालियगे ला १ मु०। ८. कातियाणं ला २॥ कांतिया बेतिदियाणं पा०॥९. लि जाव पा०॥ १०. नेरतियाणं पा० ला २॥११.तेयए चेव कम्मए चेव मु०॥ १२, १३. °काते पा० ॥ १४. काते पा० ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy