SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६७] बीओ उद्देसओ। ६६. दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा पव्वांवित्तए-पाईणं चेव उदीणं चेव । एवं मुंडावित्तए, सिक्खावित्तए, उवट्ठावित्तए, संभुंजित्तए, संवसित्तए, सज्झायमुद्दिसित्तए, सज्झायं समुद्दिसित्तए, सज्झायमणुजाणितए, आलोइत्तए, पडिक्कमित्तए, निंदित्तए, गरहित्तए, विउट्टित्तए, विसोहित्तए, अकरणयाँए अन्मुहितए, अहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए । दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसलेहणासणाझसिताणं भत्तपाणपडियाँइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरितए, तंजहा-पोईणं चेव उदीणं चेव । ॥ विट्ठाणस्स पढमो उद्देसओ संमत्तो॥ ५ [बीओ उद्देसओ] ६७. जे देवा उड्रोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा तेसि णं देवाणं सता समितं जे पावे कम्मे कजति तत्थगता वि एगतिया वेदणं वेदेति, अन्नत्थगता वि एगतिया वेयणं वेदंति। णेरइयाणं सता समियं जे पावे कम्मे कन्नति तत्थगता वि एगतिया वेयणं १५ वेदेति अँन्नत्थगता वि ऍगतिता वेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं । मणुस्साणं सता समितं जे पावे कम्मे कन्जति इहगता वि एगतिता वेयणं वेयंति, अन्नत्थगता वि एगतिया वेयणं वेएंति। मणुस्सर्वजा सेसा एकगमा। १. वित्तते पा०॥ २. पायिणं पा० ला १,२॥३-७. त्तते पा० ला २॥ ८. त्तते मालोते(ति-ला २)त्तते पा० ला २। त्तते भालोएत्तते ला १॥ ९-११, १४-१५. त्तते पा० ला १, २॥ १२. वेउहित्तते पा० ला १, २ । वेउट्टित्तए जे०॥ १३. अकरणयाते मु० विना ॥ १६. भूपणाझूसिताणं जे० ला १-५। जूसणाजूसियाणं मु० । “अपश्चिममारणान्तिकसंलेखना, तस्या जूसण त्ति जोषणा सेवा, तया तल्लक्षणधर्मेणेत्यर्थः, जूसियाणं ति सेवितानाम् , तद्यकानामित्यर्थः.तया वा झूषितानां क्षपितानां क्षपितदेहानामित्यर्थः"-अटी०॥१७. क्खित्ताणं पा०॥१८. त्तते पा०॥ १९. पायिणं पा० ला २॥ २०. समत्तो नास्ति मु० विना ॥ २१. पावकम्मे जे०॥ २२, २३. मनस्थ पा०। (अतत्थ ?)। “अन्नत्थगया वि त्ति देवभवादन्यत्रैव भवान्तरे गता उत्पन्नाः" -अटी.॥२४. एगतिमा मु०॥ २५. वेतेंति ला०। वेयंति मु०॥ २६. मु. अटी. विना सर्वत्र °वज सेसा इति पाठः । “मनुष्येषु पुनरभिलापविशेषो दृश्यः यथा-इहाता वि एगइया इति। सूत्रकारो हि मनुष्यः, अतः 'तत्र' इत्येवंभूतं परोक्षानासन्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy